Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा
डाख्यानादिकं प्रत्याख्यानं कुर्वन्तो दृश्यन्ते । तवाऽष्टमी-चतुर्दश्योः तपोनियमः क्रियमाणः संगच्छते, तयोः पुण्यति- पंचतिथीरीशतथित्वेन लोके प्रसिद्धत्वात् , पर्वत्वेन आगमेषु उक्तत्वाच्च, पर्वणि च तपो बहुगुणमेव भवति, यदुक्तं
नां नामाकम्। "उत्तरकरणं एगग्गया य आलोय-चेइवंदणया। मंगलधम्मकहा वि अ, पवेसु तवो गुणा हुँति ॥१॥"
धिकाराः ।।१८२॥
| न पुनर्द्वितीयादिषु तद्विपरीतत्वाद् अथवा सत्कृत्यत्वाद् असौ अविशेषेण पञ्चदशस्वपि तिथिषु युज्यते, न पुनः ९४
पुनहिताया प्रतिनियतासु तासां अनागमिकत्वेन मिथ्यात्वहेतुत्वात् , इति चेत् सत्यं, यद्यपि एताः पुण्यदिनत्वेन लोके न प्रसिद्धा, नाऽपि प्राभातिकपर्ववेनाऽगनियन्ते, त पागि केनाऽपि कारणेन बहुश्रुतैः आहताः, तथाहि-श्रावकविधौ पण्डितराजपर-t प्रतिक्रमणमाहतधनपालेनोक्तम्
प्रान्तता
धिकारः __“पंचविहविसयसुखं, जब जइ परमिएस दिवसेसु । तीवाभिलासविरो, परिहरओ पंचसु तिहिसु ॥ १॥" इत्येता एव पञ्च तिथयः पञ्चदशीसहिताः पड़ भवन्ति ता अपि श्रुतधरी आदताः, तथाहि दिनकृत्ये (७ पत्रे)
"छण्डं तिहीण मज्झमि का तिही अन्ज बासरे। किं वा कलाणगं अज-लोगनाहाण [मंतियं] संति यं ॥२१॥" इति । ननु-सामान्योक्ती कधं ज्ञायते तैः एता एव विवक्षिता वाऽन्या ? इति चेदुच्यते-वृद्धव्यवहारात् तेषामेव ग्रन्धान्तरे उक्तत्वाच्च, तथाहि तवन्धः-"उद्दिद्व १ दृमि २ चइसीसुं ३ च पुन्निम ४ बी एगारसि ५ पंचमी ६ दोगासणादि | ॥१८२॥ तवं १ इति आगमिकवद्वहुमाननीयाः श्रुतधरवचनस्य प्रायः श्रुतमूलत्वादिति श्रीसन्देहदोलावलीबृहद्वृत्ती चतुश्चत्वारि
964

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393