Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 366
________________ K सामाचा रीशत कम्। ८१॥ सप्तवन्दनकानि, अपराहेऽपि एवमेव सप्त भवन्ति । तत्र चत्वारि देवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये अनुज्ञावन्दनानां | अस्वाध्यास्वाध्यायवन्दनेषु अन्तर्भावादिति सर्वसंख्यया चतुर्दश वन्दनकानि भवन्ति, एतच्चाऽभक्तार्थिक अङ्गीकृत्यो, यस्तु भक्तार्थि- | य-मेलनकस्तस्य भोजनानन्तरभाविप्रत्याख्यानवन्दनकसहितानि पञ्चदश भवन्ति इति, एतेषां मध्यात् एकतरस्याऽपि कृतिकर्मणो- उत्तारणाकरणे मासकं लघुकं प्रायश्चित्तं भवति ॥ ४४६९।। एवं आचारदिनकरेऽपि नवाङ्गीवृत्तिकारक-श्रीअभयदेवसूरिसन्तानीयैः धिकारः श्रीरुद्रपल्लीगच्छीयैः श्रीवर्धमानसूरिभिः प्रोक्तं, तथाहि-तत्र यः किलाऽऽहारग्राही भवति तदा स वन्दनकद्वयं ददाति, ९३ यो नाऽऽहारग्राही तस्य नेति, इत्यादिग्रन्थानुसारेणाऽभक्कार्थिकस्य चतुर्दश वन्दनकानि भवन्ति, भक्तार्धिकस्य च पञ्चदश वन्दनकानि ज्ञेयानि, पश्चात् गच्छरीतिरपि प्रमाणमिति संवरणे भुक्तैरेव वन्दनकानि देयानि नाऽभुक्तैरिति ।। ९२ ॥ ॥ भोजनानन्तरं संवरणे वन्दनकानां अधिकारः ॥ ९२॥ | ननु-चैत्राश्विनमासयोः अस्वाध्यायमेलनस्वाध्यायोत्तारणविधिः कः? उच्यते-चैत्राश्विनमासयोः द्वितीयपक्षे प्रतिपदि द्वितीयां वा मुख्यविहारिसाधोः चन्द्रादिवले मुहः च शुमे सति कल्पत्रेपमेलनं क्रियते, तवाऽयं विधिः-स्थापनाचायोग्रे |समागत्य ई-पथिकी प्रतिक्रम्य मुखवत्रिका प्रतिलेख्य बन्दनकद्वयं दवा "इच्छामि क्षमाश्रमण" इत्यादि क्षमाश्रमणपूर्व |"सञ्झाय निक्खिविउं" द्वितीयक्षमाश्रमणेन "सज्झायनिक्खिवणत्वं काउस्सग्ग करूं", तृतीयक्षमाश्रमणेन "सज्झाय निक्खिव-I|॥१८१॥ णत्थं करेमि काउस्सग्गं अन्नत्थूसस्सिएण"मित्यादिपाठपूर्व कायोत्सर्ग, तत्र नमस्कारं एक चिन्तयित्वा पुनर्नेमस्कारं एक कथयित्वा अणुजाणिज्यो इति कथनं । अथोत्तारणविधिः यथाहि, वैशाख-कार्तिकमासयोःप्रथमपक्षे द्वितीयातः पश्चात् सोम +56

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393