Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा
रीशत
कम् ।
पञ्चपरमेष्ठिनः स्थाप्यन्ते न साध्व्यः तथा च स्थापनायां संघदो भवतीति अचेतनत्यात् तीर्थकरस्थापनावत् यथा श्रावि-8 स्थापनायां काणां तीर्थकरप्रतिमासंघट्टो न भवति एवं स्थापनाचार्यस्याऽपि । यदुक्तं श्रीव्यवहारभाष्ये दशमोद्देशके, तथाहि
| पंचपरमे. "दसविहवेयावच्चं, इमं समासेण होइ नायवं [ विश्नेयं ] | आयरिय-उवज्झाए, थेरे अ सवस्ति सेहे य॥ १२६॥ ध्यधिकारः अंतरंतकुलगणे व संघे साहम्मि वेथावच्चे अ । एएसिं तु दमण्हं, कायन तेरसपएहि ॥ १२४॥” इति ।
परः पाह-नन्वत्र आचार्यस्य वैयावृत्यं उक्तं न तु अर्हतः? उच्यते-अत्र 'आयरिये' ति पदेन तीर्थरो व्याख्यातोऽस्ति, यदुक्तम्
"तित्थयरवेयावच्चं न भणियमित्थं तु किं न काय किंवा न होइ निजर, तहिअं अह चेइआयरिओ॥१॥
"आयरियग्गहणेणं, तित्थगरो तस्थ होइ गहिओ उ । किं वा न होआयरिओ, आयरं उवदिसते अ ॥ १३२॥" | तत एकत्यामेव स्थापनायां आवश्यकादिकरणकाले स्थापनाचार्य इति ब्यपदिश्यते, चैत्यवन्दनवेलायां तु स्थापनाऽहंनिति, "जिणविरहमि अजिणबिंब ठावणे" ति वचनात् । न वाच्यं एकत्रैव अर्हद्व्यपदेश आचार्थव्यपदेशश्च विरुध्येत, तन्निबन्धयोः अर्हत्त्व-गुरुत्वयोः एकत्वसद्भावस्य आगमे संस्थापितत्वात् , तच्च प्राग्व्यवहारभाष्यगाथायां आयरियपदेन द्वयमपि दर्शितं, तीर्थकरस्य च आचार्यत्वं सर्वत्र सिद्धान्तादिषु प्रतिपादितमस्ति । तत्र श्रीभगवत्यां (११४ पत्रे) श्रीगौ- ॥१८५॥ तमस्वामिना श्रीमहावीरदेवस्य धर्माचार्यत्वं उक्कमस्ति, तथाहि__ "तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी एवं खलु खंदयां ! मम धम्मायरिए मम धम्मोवदेसए
DESASARASESCS
SRASदर
270

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393