Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचारीशतकम्।
।१८३॥
NAGARSARKARI
किर सामाइ करितो मउडं अपणेइ १ कुंडलाणि २ नाममुई ३ तेबोल ४ पावारगमाइ बोसरई" इति । ततः सामायि-|| साधूनां-उकस्थ उत्सर्गतः अनावरण एव तिष्ठति, तदानीं तस्य यतिभूतत्वात् , यदुक्तं 'हेमंतेसु अवाउडे ति, समणो इव सावओ हवइत्स र्ग-अपजम्हा' इति वचनाच, अपवादतस्तु काष्ठदाहशीतादिकारणमाश्रित्य त्रीणि उत्तरीयाणि प्रावरितुं कल्पन्ते नाऽधिकानि, वादमेध्ये तान्यपि कालप्रतिलेखितानि तस्य यतिवृत्तित्वात् यतीनां च शीताद्यपवादे कल्पत्रयस्य क्रमेण प्रावरणानां ग्रहणमुक्तं, तथैव ६ वस्त्रग्रहच ओघनियुक्तिभाष्ये भणितं, तथाहि-"जाहे तह वि न तरे ताहे निविद्वेग पाउणे खोमं । तेण वि असंघरंतो दो खोमिणाधिकारः पाउणे ताहे ॥शा" तहवि असंथरंतो तईझं ओणि पाउणे" इत्येवमेव श्रीसन्देहदोलावलीसूत्रे ( ६८ पत्रे )प्रोक्तं, तथाहि
"उस्सम्गनयेणं सावगरस परिहाण साडगादवरं । कप्पइ पाउरणाई, न सेसमवायओ तिन्नि ॥ ४६॥" यत एवं प्रावरणपरिभोगः अपवादिकोऽत एव असौ परिधानाद् अन्यवस्त्रं शीतदंशमशकादिकारणतः प्रतिसेवितुकाम | एव सामायिकग्रणक्षणे प्रावरणं संदेशयति नाऽन्यथा यथा उष्णकालादौ इति भावः । ननु-कृतसामायिकायाः श्राविकाया उत्सर्गतः कति वस्त्राणि प्रतिपादितानि सन्ति ? उच्यते-परिधानशाटिका १ कश्चकं २ उपरितनांशुकं चेति ३ वखत्रयं स्वदेहे यथास्थानोषयुक्त सत् कल्पते । अयमभिप्रायो यद्यपि सामायिकग्रहणवेलायां परिधानादन्यः सर्वोऽपि परिग्रहः सावद्यव्यापारहेतुत्वात् व्युत्सृज्यतया उक्तः, इति अप्रतिलेख्यत्वात् अडुनवत् कंचुलिकागुणितशाटिके न सामाधिके परिभोक्तुं अर्हतः, तथाऽपि स्वस्याऽन्येषां च अशुभभावहेतुः दशनस्तननेत्रजघनाद्यङ्गावयवाच्छादकतया बहुगुणा, कञ्च
*॥१८३॥ लिका शाटिका प्रच्छदपटा इत्येतान् सामायिकेऽपि न व्युत्सृजन्ति, जिनवचनबहुमानात् महासत्यः श्राविकाः ततः
-
-... ........466

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393