Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 365
________________ मा० ३१ एगेण ऊणगो दोहिं तिहिं जाव तिष्णि अवस्स वंदितबा, एवं देवसिए विपक्खिए पंच अवस्सं, चातुम्मासिए संवत्सरिए य सत्त अवस्सं, ते वांदेतूण जं आयरिअरस अलिविज्जति तं ततिअं किइकम्मं, पञ्चकखाणे वत्थं कि - कम्मं । तिणि सज्झाए - वंदित्ता पट्टवेति पढमं, पढविते पचेयंतस्स बितियं, पच्छा पढति, तत्तो जाहे चरभागात्रसेता, पोरिसी ताहे पादे पडिलेहिति, जदि न पढति तो वंदत्ति, अह पद्धति तो अबंदित्ता पातं पडिलेहेतूणं पच्छा पढति, कालवेलाए वंदितुं पडिक्कमति, अह उग्धाडकालिअं न पढति वंदितुं पादे पडिलेहिति, एतं ततियं, एवं पुबले सत्त अरण्हे वि एते चैव सत्त, एताणि अग्भत्तद्विअस्स नियमा, भत्तद्विअस्स पञ्चक्खाणं अन्महिअं एताणि अवरसं चोद्दस, इत्यादि ३ इत्थमेव श्रीबृहत्कल्पभाष्ये तद्वृत्तौ ( तृतीये उद्देशे ) च तथाहि "दुगसत्त किकम्मर अकरणे होइ मासिथं लहुगं । आवासगविवरीए, ऊणऽहिए चेव लहुओ उ[त्ति ] ॥ ४४६९ ॥ वृत्तिः - 'दुगसत्तगत्ति द्वे सप्तके चतुर्दश भवन्तीति कृत्वा पूर्वाह्नाऽपरायोः चतुर्दश वन्दनकानि भवन्ति, कथमिति चेदुच्यते - इह रात्रि - प्रतिक्रमणे चत्वारि वन्दनकानि, तत्रैकं आलोचनायां १, द्वितीयं क्षामणके २, तृतीयं पाण्मासिकतपश्चिन्तनकायोत्सर्गार्थं ३, चतुर्थ प्रत्याख्यानग्रहणार्थं इति ४ तथा स्वाध्याये त्रीणि वन्दन कानि, तत्र वृद्धसंप्रदायः, सज्झाए वंदित्ता पटुवेइ, एयं पढमं १, पवेयं तस्स बीइयं २, पच्छा उद्दिहं समुद्दि पढाइ, उद्देस - समुद्देस - वंदणाण-मिहेवं तन्भावो तओ जाहे च भागावसेसा पोरिसी ताहे पाए पडिछेद्देइ जइ न पढिकामो तो बंदर अह पढि कामो ताहे अवदित्ता पाए पडिले हेइ, पडिलेहित्ता पच्छा पढाइ, कालवेलाए चंदिजं पाए [पडिलेहण पडिक्कमह] एवं तइयं ३ | एवं पूर्वाहे 911

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393