Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 336
________________ मामा-मादत्त्वा नमस्कारत्रयं कथयित्वा मधुरस्वरेण व्यकाक्षरं सावधानचित्तः सूत्रार्थ मनसि चिन्तयन् बंदिससूत्रं गुणयति श्रोता-1| आता का श्रावक-परीशतरश्च पूर्वोक्तविधिना कायोत्सर्ग कृत्वा शृण्वन्ति । ततः सूत्रसमाप्तौ नमस्कारेण पारयित्वा सर्वेऽप्यूर्व स्थित्वैव नमस्कारत्रयं तिक्रमण कम्। पठित्वा उपविश्य नमस्कारत्रय-सामायिकसूत्रत्रयपूर्व, “इच्छामि पडिक्कमिजं जो मे पक्खिओ अइयारो कओ" इत्यादि- विपिन दंडक पठित्वा, साधुः साधुप्रतिक्रमणसूत्र, श्राद्धः श्राद्धप्रतिक्रमणसूत्रं भणति । श्रावकस्तु एको गुर्वादेशेन कथयति अन्ये धिकारः शृण्वन्तीति गच्छप्रवृत्तिः, तत उत्थाय "अम्भुदिओमि आराहणाएत्ति" दंडकं पठित्वा श्रमानमणदानेन कथयति "इच्छाकारेण संदिसह भगवन् मूलगुण-उचरगुणातिचारविशुद्धिनिमित्तं करेमि काउस्सगं", गुरुब्रूते “करेह तत इच्छं करेमि भंते इच्छामि ठाभि काउस्सगं अन्नत्थूसस्सिएण"मित्यादि भणित्वा प्रतिक्रमणेन न शुद्धानां अतिचाराणां विशुद्ध्यर्थ द्वादशचतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् । चातुर्मासिके कायोत्सर्गे विंशतिचतुर्विंशतिस्तवचिन्तनं कुर्यात् , तथा सांवत्सरिके कायोत्सर्गे च चत्वारिंशञ्चतुर्विशतिस्तवान् नमस्कारमेकमधिकं च चिन्तयेत् , ततः पारयित्वा चतुर्विंशतिस्तवमेकं कथयित्वा | 8 उपविश्य मुखवत्रिका प्रतिलेख्य वन्दनकद्वयं दत्त्वा, इच्छाकारेण संदिसह भगवन् समत्तखामणेणं अम्भुटिओमि अम्भि-11 तर पक्खियं चउमासियं संवरछरियं खामेडं इत्यादिना समाप्तक्षामणकं विधत्ते, अत्र गच्छप्रवृत्त्या गुरुर्वक्ति पुण्यवन्त त्रीणि त्रीणि नमस्कार कही च्यार खमासमण देइ पक्षिय चउमासिय संवच्छरिय खामणां खामह, ततः साधवः क्षामणासूत्रालापर्कः बारचतुष्टयं क्षामयन्ति । श्राद्धस्तु चतुर्भिश्छोभवन्दनैः भूतलव्यस्तमस्तको कारचतुष्टयं बीन् श्रीन नमस्कारान् भणति, उकं च हेतुगर्भे- . . ग 232

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393