Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
+
+
सामाचारीशत- कम् ।
उपधानविधिः अधिकारा
८७
॥१७६॥
स्वाध्यायसत्कं १८१९ सप्तम्यादिदिनत्रयं तपसि न पतति १७ । प्रतिक्रमणमध्ये प्रभाते नमस्कारप्रत्याख्यानमेव कार्य, ततो गुरुसमीपे क्रियावसरे उपवासं आचाम् निकितिक एकासन का कार्य २८ । प्रत्याख्यानपारणसमये पूर्व नमस्कार- प्रत्याख्यानं पारयति, ततः उपवासादिकं १९ । प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नन्द्याडम्बरेण उत्सूरता भवति पौषधादि कर्तुं न शक्यते, तदा तृतीयप्रहरप्रतिलेखनानंतरं सर्वोपकरणानि प्रतिलिख्य रात्रिपौषधोऽवश्यं | ग्राह्यः २० । प्रातरुपधानवाही गुरुसमीपे समागत्य ईर्यापथिकी प्रतिक्रम्य पौषधं सामायिकं च लात्वा प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, ततो मुखवत्रिका प्रतिलिख्य उवहि पडिलेणं संदिसावेमि उबहि पडिलेहणं करेमीति क्षमाश्रमणद्वयं ददाति, ततो बन्दनकक्टूदानानन्तरं क्षमाश्रमणदशकं ददाति, तत्क्रमश्चाऽयं-बहुवेलं संदि. १ वहुवेलं करेमि०२ बइसण सं०३ वइसणं ठाएमि ४ सज्झायं संदि०५ सज्झायं क०६ पांगुरणं संदि०७ पांगुरणं पडिग्गहेमि ८ कट्ठा-18 सणं संदि०९ कट्ठासणं पडिग्गहेमि १० । ततो वन्दनकद्वयदानपूर्व सुखतपःपृच्छा २१ । सन्ध्यायामपि एवमेव क्रियाकरणं, नवरं पूर्व प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, न उबहि प्रतिलेखनां । ततो गुरोर्वन्दनकषटूदानानन्तरं क्षमाश्रमणदशकदानमिदं स्वहि पडिलेहणं संदि० उवहि पडिलेहणं करेमि २ सज्झायं संदि. ३ सज्झार्य क. ४ बइ- सणं सं०५ बइसणं ठा०६ शेषं पूर्ववत् १०।२२। पृथक् प्रतिक्रमणसद्भावतः पाक्षिकवन्दनकानि सुखतपःपृच्छापर्यन्ता क्रियां सर्वामपि कृत्वा देयानि २३ । मालापरिधाने सन्ध्यायां माला अभिमन्त्रयित्वा स्वगृहे रात्रिजागरणं कृत्वा
१७६ ॥
252

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393