Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
अथ नित्यकर्तव्यतामाह-सा नित्यकर्तव्यता काऽपि शास्त्रोक्ता काऽपि सांप्रतं दृश्यमानपरम्परागम्या, तथाहि-उपधाने | श्रावकैविकृतिम ध्ये एकं घृतमेव ग्राह्यं नाऽन्या काऽपि विकृतिः १ । उपधाने त्रिंशनिर्विकृतिकानां मध्ये एकमपि निर्वि* कृतिकं न ग्राह्य, तथाविधकारणे तु सति खण्डादिग्रहणं यतनया कार्य २ । उत्कटद्रव्याणि अपि न ग्राह्याणि ३ । आर्द्रहरित
शाकोऽपि न प्रायः ४ । घृततैलादि व्याधारितशाकोऽपि न ग्राह्यो, धूमितस्तु ग्राह्यः ५। तलितपर्पटसीरावटिकादिकमपि न ग्राह्य ६ । अन्नादिपरिवेषिका स्त्री कृतरात्रिप्रायश्चित्ता शुद्धयति नाऽन्यथा ७ । अन्नादिपरिबेषिकाया वस्त्राणि दण्डित
खण्डितादिकानि न शुद्ध्यन्ति ८ । जेमनादिभूमिस्थानमपि कृतराविप्रायश्चित्तया दण्डितखण्डितादिवस्त्ररहितया प्रमासर्जितं शुद्ध्यति गायन्ति च चाफर पानि अपनवेशप्रथमदिने गृहीतानि भवन्ति तानि सर्वाण्यपि भोग्याभोग्यानि
उभयकाले प्रतिलेख्यानि १०१ जेमनस्थालीकच्चोलकादीनि तु जेमनदिने पादोनप्रहर प्रतिलेखनासमये प्रतिलेखनीयानि नाऽन्यदा भोजनाभावाच्च ११ । कदाचित् हारकुण्डलादिकं गृहीतं स्वदेहादुत्तार्य स्वगृहादी मोच्यं भवेत् तदा विना उपधानं यया स्त्रिया अहोरात्रपौषधो गृहीतोऽभवेत् तस्या हस्ते रात्रौ, न तु दिने उपधानवाहिन्या देयं, सा च प्रातः
तदुक्तस्थाने मुञ्चति १२ । उपधाने सर्वाणि वस्त्राणि स्वयं वा मालिकया वा प्रति लेखितानि शुद्ध्यन्ति १३ । सर्व क्रियानुसाधान आदेशनिर्देशादिकं मालिकादेशेन शुद्धाति १५ । क्रियानुष्ठानकारिका मालिकाऽप्युभयकालं प्रतिक्रमणं करोति, रात्रि
प्रायश्चित्तं करोति, सप्तवारांश्च देवान् वन्दते तदा शुज्यते नाऽन्यथा १५ । रजस्वला दिनत्रयं तपसि न पतति १६ । महाअ
रासस
251

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393