Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 353
________________ सामा० ३० पढिलेद्दणं करेमि २ सज्झायं सं० ३ सझायं क० ४ इणं सं०५ व ०६ पांगुरणं सं० ७ पांगुरणं पडिमि८ कट्टासणं संदि० ९ कट्ठामणं पडिग्ाहेमि १० पुनर्मुखत्रत्रिकां प्रतिलिख्य वन्दनकद्वयं दत्त्वा सुखतपेति पृच्छा, उपधानत्राहि भणति तुम्हारइ प्रसाद । ततः सर्वोपकरणानि प्रतिलिखति मात्रकादिकमपि सर्व प्रतिलिख्यते । तथा यस्मिन् दिने भुक्तं तस्मिन् दिने पणपहरप्रतिलेखनायां स्थालीकोलादिकं सर्वमपि भुज्यमानं प्रतिलिखति, उपवासादिने तु न, इति उपधाने तृतीयप्रहरसंबन्धी विधिः । ६ । अथ वाचना विधिर्लिख्यते-सन्ध्यायां प्रथमं चतुर्विधाहारं कृत्वा पथिकीं प्रतिक्रम्य मुखवत्रिकां प्रतिलिख्य वन्दनकद्वयं दत्त्वा पहिलइ उपधानि पंचमंगलमहाअधस्स मानणार्थ सगं करावेमो, पहिलेइ उप धानि पंचमंगलमहासुखंपटमवायणानिमित्तं करेमि कास्सर्ग अन्नत्थू इत्यादि भणनपूर्व कायोत्सर्गे सागरवरगंभीरा यावत् लोगस्स १२ चिन्त्यते, पारिते च संपूर्ण टो० भणित्वा ततः क्षमाश्रमणपूर्वं इच्छाकारेण पंचमंगलमहासुयधस्स पढमवायणा पडिगद्दणत्थं चेइआई वंदावेह गुरुर्भणति वंदावेमो, वासक्षेप करावेह गुरुर्भणति करावेमो ततो वासक्षेपः कार्यः, ततश्चैत्यवन्दनं ततः श्रमाश्रमणपूर्व इच्छाकारेण संदिसह भगवन् बायणं संदिसावेमि वीये स्वमासमणे वायणं । परिगमि, ततः क्षमाश्रमणं दत्त्वा उपवनवाहिनः करद्वयगृहीतमुखवखिकाच्छादितमुखस्य अर्धावनतगात्रस्य नम - स्कास्त्रयपूर्व गुरुवरत्रयं तचत्सूत्रालापकस्य वाचनां ददाति ततो वायणामांहि मिच्छामि दुक्कडमिति वाक्यं प्रान्ते, एवं इरियावद्दयसुअखंभादिनामोद्देशेन सर्वेषां उपधानानां वाचनाविधिः कार्य इति वाचनाविधिः ॥ ७ ॥ 249

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393