Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 357
________________ 5-%A5%25A4%A4 पावर्गच्छाधिपतिपाधैं माला परिधातव्या, तदनु तत् दिनात् दिनदशकं दशाहिका कार्या, तत्र पौषधग्रहणाभावेऽपि त्रिविधाहारमेकाशनं कुर्वन् उपधानवाही च निरारम्भस्तिष्ठति २४ । सवाण्यपि उपधानानि उत्कृष्टविधिना वहनीयानि तदभावे श्रावकैः एकान्तरोपवासः, साधुभिस्तु उपवासाचाम्लनिर्विकृतिककाशनैः कृत्वा तावन्त उपवासाः पूरणीया न दिनसंख्या नियमोऽस्ति २५ । इति नित्यकर्तव्यता ।। १०॥ ४ अथ पडिपुना विगइ पारणा विधिमाह-यातर्गुरोः समीपे समागत्य पृथक् प्रतिक्रमणे कृते च मुखवस्त्रिका प्रतिलिख्य वन्दनकषटुं ददाति, गुरुभिः सम प्रतिक्रमणे कृते बन्दनकद्वयमेव ददाति, ततो गुरुर्भणति “पवेयणं पवेयह" इति भणित्वा भणति पडिपुन्ना विगइपारणं करेहत्ति, ततः किंचित् स्वेप्सितं प्रत्याख्यानं करोति, ततो भणति-गुरुसमक्षं समग्र | उपधानमाहे अभक्ति आशातना कीधी हुवे ते मिच्छामि दुक्कडं । इति पडिपुन्नाविगइपारणाविधिः। ११ ।। ८७॥ ॥ इति सप्तोपधानक्रिया-विधिरधिकारः ॥ ८७॥ ननु श्रावक-श्राविकाणां निर्विकृतिकप्रत्याख्यानेन उत्कटद्रव्याणि यानि त्याज्यानि सन्ति तानि कानि ? उच्यन्ते “खीरी खंडं खजूर सक्करादक्खदाडिमाई य । तिलबट्टी वडिवाइं, करंबओ चूरिमं च तहा ॥१६॥ नालि अरं मोईअं, मंडिअ संतलिय भजियाचणए । आसुरिअंबिलि आ, पणगाइ किल्लाडियाई तहा॥९७॥ तंदुलकहिअ दुद्धं, घोलं एयाई भूरिभेयाई । उक्कोसगदवाई, वजिजा निविगइअंमि ॥ ९८॥" इति श्रीसन्देहदोलावली (पत्रे ११०) सूत्रगाथात्रयवृत्त्यनुसारेण क्रियते 253

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393