Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 358
________________ कम्। ***% ** सामाचा- तन्नामानि शृणु क्षरेयी १ दुग्धराद्धसेविका २ खण्डः ३ खजुरः ४ शर्करा ५ द्राक्षा ६ दाडिमकुलिका ७ सहकार ८ राजा-151 उत्कटदरीशतदन ९ कदलीफल १० नागरङ्गजातिफलानि ११ द्राक्षादीनि नागरगादिफलपर्यन्तानि सञ्चित्तान्यपि उपायेन प्रासुकीकृ-द्रव्य सोन्याधिकारः तानि अत्र ज्ञेशनि, अन्यथा तद्भक्षणासंभवः, गुडपर्पटिका १२ गुडधाना १३ कर्करीयकः १४ फाणितं १५ इक्षुरसः १६ ॥१७७॥ कंसार १७ वपिलाः १८ शर्करातिलकाखण्डकतलीपर्यायाः १९ अमृतिका २० तिलकुट्टीः २१ साऽपि सच्चित्ततिलानां चेत्तदा पर्युषिता अग्नितापतप्ता तदा सद्यस्काऽपि अचित्तानां तदापि सद्यस्काऽपि कल्पते, बटकानि काजिकभिन्नानि | अभिन्नानां पक्वान्नविकृतित्वेन घोलमिन्नानां जीवसंसक्तिमत्त्वेन निर्विकृतिके अभक्ष्यत्वात् २२ करम्बो-दधिकृतो दुग्धकृतो वा ज्ञेयः, नतु तक्रकृतः तस्य बदरचूर्णवत् नीरसत्वेनाऽनुत्कृष्टत्वात् २३ चूरिमं घृतखण्डादि[गुड]मिश्रितं मोदकादिचूर्ण २४ हिमाचः २५ तथाकुग २६ कुल्लरि २७ सिद्धपंडिका २८ घृततैलाधकतरम्रक्षितमण्डका २९ रोटिका ३० आस्तानक ३१४ आम्लिका ३२ व्यापारिते डरिका ३३ पूरणादि तेमनानि ३४ व्याधारित रावपहेलिका ३५ नालिकेरगरिका ३६ मोदकामण्डितस्नेहमिश्रिता कणिकानिष्पन्ना ३७ अग्नितापगलितपुटद्वयान्तर्यस्तगुडमिश्रा रोट्टिका घृताद्यतिमृक्षितरोट्टिका वा ३८ भर्जिका पत्थुलादिशाकः, सापि उत्कालिते घृते तैले वा पक्का ज्ञेया ३९ अपक्कचणकाः तेऽपि धृते तैले वा पक्का MI॥१७७॥ ग्राह्याः ४० अन्यान्यपि छमकितशालनकानि४१ आसुरिका-राजिका संस्कृतघोलदध्याद्यन्तनिक्षिप्तखण्डीकृतसर्षपशाकादिः इयं च सिन्धादिदेशे आहुरिति नाना, जालन्धरे आसुरमिति नाम्ना, अन्यत्र राजिका तिक्तमिति नाम्ना च प्रसिद्धा एषा ** *** %ERSEASE **** 254 *

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393