Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 334
________________ सामाचा- रीशतकम्। मधुरस्वरे पडिकमज्यो, अन्ये भणन्ति तहत्ति, इदं वार्तिकवायं गररूपमृत्या कामातमस्ति, गई विधिप्रपातरुणप्रभसूरि- श्रावक-- बालावबोधादौ लिखितं नाऽस्ति । ततः संबुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं ६ तिक्रमण"संबुद्धा खामणेणं अमुविओहं अभितरपक्खियं खामेमि' चातुर्मासिकप्रतिक्रमणे "चाउम्मासिझं सामेमि" सांवत्सरिक विधिरप्रतिक्रमणे “संवच्छरिअं खामेमि” इति पाठमूर्ध्वस्थित एव मस्त के हस्तद्वयं निवेशयन् कथयित्वा ततो जानुभ्यां स्थित्या | धिकारः भूतलन्यस्तमस्तको मुखे मुखवस्त्रिकां दत्त्वा पाक्षिकप्रतिक्रमणे "पन्नरसण्हं राईण"मित्यादि, चातुर्मासिकप्रतिक्रमणे "चउण्हं मासाण"मित्यादि, सांवत्सरिकप्रतिक्रमणे "दुवालसण्हं मासाण"मित्यादिपाडेन श्रीगुर्वादीन् क्षमयति। तत्र पाक्षिके बीन् , चातुर्मासिके पञ्च, सांवत्सरिके सप्तक्षामणकाणि कार्याणि, परं त्रिषु अपि स्थानेषु साधुदयं शेष रक्षणीयं । अत्र श्रीआ-४ वश्यकवृहद्वृत्तिः (७९४ पत्रे ) "एवं सेसाणवि साहूर्ण खामणावंदणं करेंति, अह विआलो वाघाओ वा ताहे सत्तण्ह पंचण्हं तिण्हं वा, पच्छा देवसिअं पहिकमति" इति, तत उत्थाय इच्छाकारेण “संदिसह भगवन् पक्खियं चउम्मासि संवच्छरिअंवा आलोएमि इच्छं आलो-81 8 एमि जो मे पक्खिओ जो मे चउमासिओ जो मे संवच्छरिओ या" इत्यादि सूत्रं भणिवा संक्षेपेण विस्तरेण वा पाक्षिकान चातुर्मासिकान् सांवत्सरिकान् वाऽतिचारा नालोचयति "सबस्स वि पक्ख्यि बउम्मासिअ संवच्छरि" इत्यादि भणित्वा (1॥१६ ॥ ६ उपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते, अत्र गच्छप्रवृत्त्या गुरुर्वक्ति-"घउत्थेण छटेणं अदुमेण वा पडिक्कमह" इति ततो 8 चन्दनकदानपूर्वकं प्रत्येक क्षामणकानि कुरुते, तत्पाठस्तरुणप्रभसूरिणोक्तो यथा-"देवसिआलोइअ पडिकंतं प्रत्येकखा-1 CARE 230

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393