Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 347
________________ 242 KESAKASIRECAREERESE काउस्सर्ग करावेह, खमासमणपुर्व सधविरइसामाइय आरोवणत्थं करेमि काउस्सर्ग अन्नत्थूसस्सिएण"मित्यादि पठित्वा उत्द्योतकरं सागरवरगंभीरा पर्यन्तं शिष्यो गुरुश्च द्वावपि चिन्तयतः पारयित्वा उद्द्योतकरं भणतः, ततः क्षमाश्रमणं दत्त्वा | शिष्यो भणति, इच्छाकारेण तुम्भे अम्हं सधविरइसामाइयसुत्तं उच्चरावेह, गुरुराह, उचरावेमो। पुनः क्षमाश्रमणं दत्त्वा ईपदवनतकायो गुरुवचनं अनुवदन् नमस्कारत्रिकपूर्व सबविरइसामाइयसूत्रंवारत्रिकं उच्चरति, ततो गुरुमंत्रोच्चारपूर्व प्रणाम कृत्वा लोकोत्तमानां पादेषु वासं क्षिपति, अक्षतान भिमब्य संघाय ददाति । ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति “संदिसहकिं भणामो” गुरुर्भणति "वंदित्ता पवेयह", पुनः क्षमाश्रमणं दत्त्वा भणति "इच्छाकारेण तुम्हे अम्हं सबविरइसामाइअं आरोवेह गुरुर्वासक्षेपपूर्व भणति" आरोविर्य ३ खमासमणेण हत्थेणं सुत्तेणं तदुभएणं सम्मं धारणीय चिरं पालनीयं । निस्थारगपारगाहोहि, गुरुगुणेहिं बुड्ढाहिं, सीसो, इच्छामो अणुसहित्ति भणित्वा क्षमाश्रमणं दत्त्वा भणति तुम्हाणं पवेइयं संदिसह साहूगं पवेएमि, ततः क्षमाश्रमणं दत्त्वा नमस्कारमुच्चरन् प्रदक्षिणां ददाति, वारत्रयं संघश्च तच्छिरसि अक्षत. निक्षेपं करोति, ततः क्षमाश्रमणं दत्त्वा भणति "तुम्हाणं पवेइयं माहूणं पवेइयं संदिसह काउस्सगं करेमि", गुरुभणति करेह ! पुनः क्षमाश्रमणं दत्त्वा "सबविरइ आरोवणत्थं करेमि काउस्सग्गं अन्नत्थूसस्सिएण"मित्यादि पठित्वा सागरवरगंभीरा पर्यन्तं उद्योतकरं चिन्तयित्वा पारयित्वा उद्योतकरं पठति, ततः क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुम्भे अम्हं सबविरइ सामाइयथिरीकरणकाउस्सग करावेह, सबविरइसामाइयथिरीकरणत्थं करेमि काउस्सगं" तत्र सागरवरगंभी

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393