Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 349
________________ धसंख्या २ नानानि चाडप महायुमर म दुवालसं तओ पंचण्डं अज्झयणाणं नमोअरिहंताणं इत्यत आरभ्य नमो लोए सबसाहूणं यावत् एगा वायणा दिजइ१ । इत्थ पुण अज्झयणा अट्ठ तओ आयंबिल अद्वगं अट्ठमं च ३ तो तिण्हं अज्झयणाणं एसो पंच नमुकारो इत्यत आरभ्य हवइ मंगलं यावत् बीया वायणा दिजह २ अत्रोपवासाः सार्धद्वादश, पौपधाविंशतिः, विधिना वहनेतु उपवासा द्वादश पौषधाश्च षोडश, इदं पंचमंगलमहामुअखंध नमुक्कारतपः विसडेति नाम इदं प्रथमोपधानं ।११ इरियावहिआ-सुअखंधे वि अटु अन्झयमा तिणि चरमाणि चूला भिन्नइ, तत्थ दुवालसमे तवे पुण्णे "इच्छाकारेण संदिसह" इत्यत आरभ्य जे मे जीवा विराहिया "थावत्" पढमा वायणा दिजइ १ तो आयंबिल अट्ठमे अट्ठमे च कए एगिंदिया इत्यत आरभ्य ठामि काउस्सग्गं यावत् वीआ वायणा दिडाइ २ अनाऽपि उपवासाः सार्धद्वादश पोपटाविंशतिर्विधिना बहने तु उपचासा द्वादश पीपधाः षोडश, इदं इरियावहियातपः विसडेति नाम इदं द्वितीयमुपधानं । २ । “भावारिहंतत्थर पढम अट्ठमं तओ नमुत्थुणं" इत्यत आरभ्य “गंधहत्यीर्ण" यावत् पढमा वायणा दिजइ १ "तओ सोलसएहिं अंबिलेहिं गएहिं लोगुत्तमाणं" इत्यत आरभ्य धम्मवरचाउरंतचक्कयट्टीणं यावत् षीया बायणा [दिजइ २ "पुणो तओ सोलसहिं अंबिलेहिं गएहि अप्पडिठ्यवरनाणदंसणधराणं इत्यत आरभ्य सचे तिविहेण वंदामि | | यावत् तझ्या बायणा दिजइ ३ अत्रोपवासा द्वाविंशतिः पौषधाः पञ्चत्रिंशत् , विधिना बहने तु उपवासा एकोनविंशतिः | पौषधाः पञ्चत्रिंशदेव ३५ इदं नमुत्थुणं तपः पांत्रीसडेति नाम तृतीयमुपधान।३। "ठवणारिहंतत्थए पुर्षि चउत्थं तो RARE ****** 245

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393