Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा- रोशात
॥१७२॥
रापर्यन्तं उद्द्योतकरं चिन्तयित्वा पारयित्वा उद्योतकरं पठति । ततः श्रमाला इत्त्वा “इच्छाकारेण तुम्भे अम्हं नाम- उपधानठवर्ण करेह गुरुर्भणति "करेमो ।” ततो वासं क्षिष्यन् रविशशेिगुरुसोमगोचरशुद्ध्या यथोचितं नाम करोसि, ततः कृत- विधिः नामा शिष्यः सर्वसाधून वन्दते, आर्यिकाः श्रावकाः श्राविका अपि तं वन्दन्ते । ततः क्षमाश्रमणपूर्व शिष्यो गुरुं भणति अधिकार "तुम्भे अम्हं धम्मोवएसं देह" "पुनः क्षमाश्रमणं दत्त्वा जानुभ्यां स्थितः शिष्यः शृणोति गुरुर्भणति" "चत्तारि परमंगाणि ८७ इत्याधुत्तराध्ययनानां तृतीयमध्ययन “पवजा विहाणं वा जयं चरे जयं चिडे" इत्यादि वा सोऽपि च संवेगातिशयतस्तथा पुणोति यथाऽन्योऽपि कोऽपि पवजाति, अत्र संग्रहगाथा__ "चिइवंदणवेसप्पण-संमंचउरंगुलग्ग अदृट्टी]गहो । सामाइअ तिअकडण-तिपयाहिण वास उस्सग्गो ॥१॥"
॥ इति दीक्षादानविधिरधिकारः॥८६॥ । ननु-सप्तमु उपधानेषु श्राद्धानां कस्मिन् उपधाने कति उपवासाः!,१ कति पौषधाः१, २ किं नाम?, ३ क उपधानप्रवेश-1 विधिः?, ४ का प्रभाते क्रिया?, ५ का तृतीयप्रहरे क्रिया,६ को वाचनाकरणविधिः?, ७ क उत्क्षेपविधिः?, ८ को निक्षे पविधि!, ९ का कर्तव्यता नित्यं ? १० का च पडिपुन्नाविगइपारणा कर्तव्यता!,११ ? अत्रोच्यते-एतेषां एकादशप्रश्नानां उत्तरस्वरूपं किंचिद्विधिप्रपा-तरुणप्रभसूरिबालावबोधानुसारेण किंचित् संप्रदायानुसारेण, किंचिञ्च सांप्रतं श्रावकक्रियमाण-K॥१७२।। क्रियानुसारेण शिप्यसुखावबोधार्थ प्राकृत-संस्कृत-वार्तिकरूपतया लिख्यते । तत्र प्रथमं प्रत्युपधानं उपवाससंख्या १ पौष
hti

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393