Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
मामाचा- रीशतकम् ।
स्सग्गो ॥ २८॥" पूर्व चारित्राद्याचाराणां प्रत्येकशुद्धये पृथक कायोत्सर्गाणां कृतत्वेन सांप्रतं तेषां समुदिताना अतिचारान् श्रावक-प्रप्रतिक्रमणेनाऽशुद्धान् शोधयितुं अयं कायोत्सर्गः संभाध्यते, अत्र च कायोत्सर्गे श्रीवीरकृतं पाण्मासिकतपश्चिन्तयति तितिक्रमणश्रीवर्धमानतीर्थे वर्तमानः त्वं रे जीव ! श्रीवर्धमानकृतं पाण्मासिकं तपः कर्तुं शक्नोषि न वा! इत्यादि । तपोवि- विधिर|धिश्च श्रीआगमोक्तो यथा
धिकार kil प्रथमतीर्थकरस्य तीर्थे वार्पितं तपो भवति, मायावतीरङ्कराणां अष्टमासिकं तपः, श्रीवर्धमानस्वामितीर्थे तु पाण्माहासिकं तपो यदाहH "संवच्छरमुसभजिणो, छम्मासे बद्धमाणजिणचंदो । इय विहरिया निरसणा, जइ जाए ओवमाणेण ॥” ततश्च पाण्मा|सिकं क्रमाद्वाऽन्यत् तपश्चिन्तयन् यत्कर्तुं शक्नोति तन्मनसि निधाय कायोत्सर्ग पारयित्वा मुखवस्त्रिकादिप्रतिलेखनापूर्व वन्दनकद्वयं दत्वा मनश्चिन्तितं प्रत्याख्यान विधीयते, उक्तं च__ "तत्थ य चिंतइ संजमजोगाण न जेण होइ मे हाणी । तं पडिवजामि तवं, छम्मासं ता न काउमलं ॥१॥ एमाइ इगुणतीसूणीअं पि न सहो न पंचमासमवि । एवं च-ति-दु-मासं, न समत्थो एगमासमपि ॥ २॥ जातं पि तेरसूर्ण,
१६३॥ चउतीसइतो दुहाणीए । जाव चउत्थतो अंबिलाइ जा पोरिसि नमो वा ॥ ३ ॥ जं सकर तं हिथए, घरेउ सर्वपि |पेहए पुतिं । दार वंदणमसढो, तं वि अ पञ्चक्खए विहिणा॥ ४॥" तदनु च 'इच्छामो अणुसट्टि' ति भणित्वा श्रीतरुण
326

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393