Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 329
________________ तक्रमणे शतं यादी वचनात् चिन्तयति, वायति पक्षनकायोत्सर्गे एकं चतुर्विंशतिस्तव दर्शनज्ञानातिचारविशुद्धयर्थ कायोत्सर्गत्रयं करोति, प्रथमकायोत्सर्गे एक चतुर्विशतिस्तवं चिन्तयति, द्वितीयेऽप्येक 5 'साय सयं गोसद्ध ति' वचनात् चिन्तयति, 'सायेति अत्र अनुस्वारलोपः प्राकृतत्वात् कृतः। ततः सायं-सम्भ्यायां, प्रतिक्रमणे शतं पादानां, तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लोकानां चतुर्भिर्गुणने शतं पादानां भवति । 'मोसे ति प्राभातिकोद्योतकरद्वये अर्ध वातस्य भवति, पादानां पश्चाशदित्यर्थः । इति श्रीप्रवचनसारोद्धारे (४३ पत्रे) (१८५ गाथावृत्तौ। तृतीये तु निशातिचारान चिन्तयति, इह पूर्वोत्तयुक्त्या चारित्रातिचारस्य ज्ञानाद्याचारेभ्यो वैशिष्वेऽपि यदेकस्यैव चतुर्विशतिस्तवनचिन्तनं तद्राची प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वादिना संभाव्यते । ततः कायोत्सर्ग पारयिरवा सिद्धस्तवं पठित्वा संडासकपमार्जनपूर्व उपविशति, उक्कं च “उद्विय करेइ विहिणा, उस्सगं चिंतए अ उजो । बीअं दसणसुद्धीए चिंतए तत्थवि तमेव ॥ २६ ॥ तइए वि निसाइआरे, जहकर्म चिंतिऊण पारेइ । सिद्धत्वयं पढित्ता, पमज्ज संडासमुचविसइ ॥ २७॥" | ननु-प्रथमे चारित्राचारविशुद्धिकायोत्सर्गे निशातिधारचिन्तनं कस्मान्न क्रियते ? उच्यते-निहामत्तो न सरई' इत्यादि हेतुमिरकंच "पत्थ परमो चरित, दसणसुद्धी' बीअओ होइ।सुअनाणस्स अतइओ, नवरं चिंति अ तत्थ इमं ॥१५२६॥" तहए । निसाइयार” इत्यादि ततः पूर्व च मुखवनिकादिपतिलेखनापूर्व वन्दनकदानादिविधि विधत्ते तावत् यावत् प्रतिक्रमणसूबानम्वर कायोत्सर्गः । उक्तं च-"पुर्व व पोतिपेद्धण, वंदणमालो असुत्तपढणं च । वंदणखामणबंदण, गाहातिगपढणमु *****KUASA ********* 325

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393