________________
चैत्रपूर्णिमा-देवव
Kासन
धिकार
सामाचा-भास्तवमन, तासनका
वास्तवभणनं, ततो दशनमस्कार-कथनानन्तरं श्रीशत्रुञ्जयपुण्डरीकाराधनार्थ “करेभि काउस्सग्ग"मित्यादि विधिपूर्व कायोत्सर्गरीशत
स्तत्र दशलोगस्स चिन्त्यते पारिते लो० १ दशगाधाप्रमाणं स्तोत्रं च, एवमेका पूजा जाता १ इत्थमेव द्वितीया २ तृतीकम्।
या ३ चतुर्थी ४ पञ्चमी च ५ पूजा कार्या, विशेषतस्तु तत्र अयम्-द्वितीया पूजा जाता २ तस्यां द्वितीयपूजायां विंशति
नमस्काराः विंशतिपुष्पमाला विंशतिवस्तुदोकनं च कार्य, पूर्वविधिना कायोत्सर्गकरणं लोगस्स २० चिन्तनं पारिते च एक १ ॥१५२ लोग विंशति २० गाथास्तोत्रं चेति द्वितीया पूजा जाता २॥ तृतीयपूजायां त्रिंशत नमस्काराः३० त्रिंशत् ३० पुष्पाणि ३०
त्रिंशद्वस्तु ढौकनं त्रिंशल्लोगस्स ३० कायोत्सर्गः पूर्ववत्रिंशद्गाथास्तोत्रं ३० चेति तृतीयपूजा जाता ३। चतुर्थपूजायां चत्वारिंशत् नमस्काराः, चत्वारिंशत् पुष्पाणि, चत्वारिंशद् वस्तुढौकनं कायोत्सर्गे चत्वारिंशत् लोगरस चिन्तनं पारिते एकलोगस्स चत्वारिंशद्गाथास्तोत्रं इति चतुर्थीपूजा जाता ४ । पञ्चमपूजायां पञ्चाशनमस्काराः ५० पञ्चाशत्पुष्पाणि ५० पश्चाशद्वस्तु ५० दौकनं पश्चाशल्लोगस्स ५० कायोत्सर्गः पारिते एक १ लोगस्स पश्चाशनाथास्तोत्रं ५० चेति पश्चमीपूजा जाता ५। पूजायां पूजायां प्रान्ते क्वापि देशैः कैरपि दशादिजूतकृतयोऽपि कार्यन्ते तथा पूजा पञ्चकानन्तरं एकैकपूजानन्तरं वा यथाशक्ति यथासंभवं महाध्वजारोपः संघाधिपेन कार्यः, तत्राऽऽरात्रिक १ मङ्गलपदीप २ गुरुभक्ति ३ संघभक्ति साधर्मिकवात्सल्य ५ संघपतितिलक ६ कर्तव्यानि कार्याणि, प्रान्ते धर्मोपदेशे शत्रुञ्जयमाहात्म्यवर्णनं ॥
॥इति चैत्र पूर्णिमादेववन्दनविधिरधिकारः॥८॥ ननु-गुरूणां स्तूपस्य प्रतिमायाश्च प्रतिष्ठा क्रियते, तत्र को विधिः प्रतिपादितोऽस्ति ? उच्यते-अत्र गुरुपरम्परागत
गुरुस्तूपप्रतिमा-प्रतिष्ठाधिकारः
ए संघप्रतितिलक कायाः संघाधिपन कातिकतयोऽपि काय प्रवाशमाधासा
॥१५२॥