Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 306
________________ "संपयबुट्टी असज्झाओ बारससु वि मासेसु बुब्बुअवरिसे अहोरत्ताओ उट्ठपि जइ वरिसइ तो असज्झाओ, बुब्बु वजवरिसे दोण्हमहोरत्ताणमुवरि जाव पडइ ताव असज्झाओ"त्ति बुडुदवर्ज वर्ष वर्षति द्वाभ्यामहोरात्राभ्याम् उपरिष्टा यावर्षति तावदस्वाध्यायः । २७ । फुसारमा वीणे साहाराक्रेगरि पावर्षति तावदस्वाध्यायः २८ । सूर्येऽनुगते, मध्याहे २ सन्ध्यायां ३ अर्धरात्रे च ४ सन्ध्याचतुष्टयेऽप्यस्वाध्यायः । २९ । पुत्रे जाते शतहस्तमध्ये दिनसप्तकं यावदस्वाध्यायः, पुत्र्यां जातायां तु दिनाष्टकमस्वाध्यायः, स्त्रियारस्तोत्कटत्वात् । ३० । शुक्लपक्षे प्रतिपदाया द्वितीयाया तृतीयाया वा आरभ्य दिनत्रयं यावत् यूपकनामाऽस्वाध्यायो भवति, रात्रिप्रथमप्रहरं यावत् तत्र प्रादोषिककालो न शुष्यति, एवं पाक्षिकदिनेऽपि, श्रीतिलकाचार्यकृत-आवश्यकवृत्तौ यूपकनिरूपणमेवं, तथाहि-"जुअओ सुक्कदिण तिनि" सन्ध्याप्रभा चन्द्रप्रभा च युगपद् भवतः स युगपद्मावः, शुक्लपक्षे हि दिनत्रयं सन्ध्याप्रभायाः चन्द्रप्रभावृतत्वात् सन्ध्याछेदो न ज्ञायते, तत्र शुक्ल प्रतिपदा-द्वितीया-तृतीयासु कालवेलानवबोधात्,प्रादोषिककालाऽग्रहणे सूत्रपौरुपि अकरणं, तथा "केसिंप होइ मोहाओ जूवओ ताव होइ आइचो । जेसिं तु अणाइन्ना, तेर्सि किर पोरिसी तिन्नि ॥२॥" व्याख्याकेषाचिद्भवति अमोहात्-अमूढत्वात् यूपक-दुर्दिनं पुष्योपरागमुदये अस्ति एव, आदित्य-आताम्रः कृष्णः श्यामः शकटोद्भिसंस्थितो वा जगतामुत्पातरूपः तावत् तत्र पौरुषीं अनध्यायत्वेन आचीर्णः । उत्तरार्ध स्पष्टं नवरं "पोरिसि तिनि" पौरुषीत्रयं अनध्यायः । ३१। अथ चन्द्रग्रहणास्वाध्यायो लिख्यते-चन्द्रग्रहणस्योत्कृष्टतो द्वादश प्रहरात् अस्वाध्यायः, कथमित्याइ-कदापि काळे उत्पा सामा०२६

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393