Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा
-GREE
कम्।
तरूपे चन्द्रग्रहणे सति उद्यन्नेव गृहीतो-गृहीत एव च सर्वरात्रिपर्यन्ते अस्तमितः, तदा तदात्रिप्रहराश्चत्वारोऽन्याश्चाऽपि अस्वाध्यारीशत- अग्रिममहोरात्रमेवं द्वादशप्रहराः । अथवाऽन्यथा द्वादशमहराः कोऽप्यज्ञो न जानाति कस्यां घेलायां ग्रहणं भाषि, परमेतत् ।
याधिकार जानाति-अघ पूर्णिमायां ग्रहणं भावीति, तदाऽभ्रछन्नत्वेन च ग्रहणादर्शनाऽभावाच्चत्वारोऽपि प्रहराः परिहर्तव्याः। प्रभा॥१५१॥
तसमये अभ्रविगमे सग्रहश्चन्द्रोऽस्तमयन् दृष्टस्ततः तद् रात्रिसरकाः चत्वारः प्रहराः, अन्यथाऽहोरात्रमग्रेतनम् एवं १२ प्रहरा | जघन्येन, पुनरष्टी प्रहराः पूर्णिमारात्रिपर्यन्तं चन्द्रो गृहीतःतथास्थितः, एवं चाऽस्तमतस्ततोऽहोरात्र परिहर्तव्य । एवं अष्टो प्रहरा मध्ये मध्यमः सग्रहबुडिते एवं, यदि पुना रात्री गृहीतो रात्री एव घटिकादिशेषायां विमुक्तः ततः तस्या एव रात्रेः
शेष परिहर्तव्यं, सूर्योद्गमने तु स्वाध्यायो भवति । ३२ । सूर्यग्रहणे षोडश प्रहरान् अस्वाध्यायः, तथाहि-उत्पातग्रहणे उद| यन्नेव गृहीतो गृहीत एव चाऽस्तमितस्तत एते चत्वारो दिवसमहराः चत्वारो रात्रिप्रहरा अहोरात्रं चाऽग्रेतनं एवं षोडश प्रहराः, अथवाऽभ्रछन्नत्वेन कोऽपि साधुर्न जाने कस्यां वेलायां ग्रहणं भविष्यति, तथाविधपरिज्ञानाभावात् , ततस्तं दिवस है। सूर्योद्मादारभ्य परिहर्तव्यं, अस्तमनसमये गृहीतश्चैवाऽस्तमयन् दृष्टस्ततः सा रात्रिः परिहर्तव्या अन्यथाऽहोरात्रं एवं पोड
॥ १५१।। शमहराः, जघन्ये पुनदिशः कथमस्तमयन् सूर्यों गृहीतस्तथैवाऽस्तमितस्तत आगामिरात्रिसत्काश्चत्वारः प्रहरा, अन्यादशाहोरात्रम्-एवं द्वादश-पोडश-द्वादशान्तराले मध्यमोऽस्वाध्यायः स ग्रहणगुडिते एवं यदि पुनर्दिनमध्ये गृहीतो मुक्तश्च
ततो ग्रहणादारभ्य तदहोरात्रं परिहर्तव्यं ३३ यदाह
ECENT कराल
302

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393