________________
सामाचा
रीशत
कम् ।
॥ ४४ ॥
पौषध्यां ( १४४ पत्रे ) श्रीजिनप्रभसूरिभिः 'सुद्धविअडत्ति, शुद्ध विकटं उष्णोदकं १ वर्णान्तरादिप्राप्तं शुद्धजलं २ चेति, वर्णान्तरादिप्राप्तजलस्य ग्राह्यत्वेन उक्तत्वात् । न च वाच्यं श्रीजिनप्रभसूरिभिः कस्य ग्रन्थस्य सम्मत्या व्याख्येयं व्यधायीति । श्रीकुलमण्डनसूरिकृतायां श्रीकल्पसूत्रावचूण तथैव व्याख्यानात्, तथाहि-
"वासावासं पज्जोसविअस्स अट्ठमभत्तिअस्स भिक्खुस्थ कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - आयामे वा १ सोवीरे वा २ सुद्धविअडे वा ३ । अत्र 'सुद्धविअड'त्ति, शुद्धविकटं उष्णोदकं १ वर्णान्तरादिप्राप्तं शुद्धजलं २ चेत्यादि ॥ १ ॥ एवमेव श्रीयति दिनचर्या सूत्रवृत्योरपि ( ६५ पत्रे ) । तथाहि
" गिव्हिज आरनाएं आंबिलधोवणतिदंड उकलिअं । वण्णंतराइपत्तं, फासुअसलिलंपि तदभावे ॥ १०२ ॥ व्याख्या-पि ण्डग्रहणसमये साधुः आरनाल-अवश्रावणं गृह्णीयात् १ आम्मिलं काञ्जिकं २ तन्दुलादिधावनजलं ३ त्रिदण्डोत्कलितं उष्णोदकं ४ वर्णान्तरादिप्राप्तं अन्यत् प्रासुकजलमपि ५ गृह्णीयादिति योगः परं तदभावे-तस्य उष्णोदकस्याऽप्राप्तौ यदाहुः, -" उस्सेइम १ संसेइम २ तंदुल ३ तिल ४ तुस ५ जबोदगा ६ ऽऽयामं ७ । सोवीर ८ सुद्धविअर्ड ९ अंबड १० अंबा - डय ११ कवि १२ ॥ १ ॥ माडलिंग १३ दक्खा १४ दाडिम १५ खजूर १६ नालियर १७ कयर १८ वयरफलं १९ । आमलयं २० चिंचापाणगाई २१ पढमंग भणिआई ॥ २ ॥
पुनः श्रीआचाराङ्गवृत्तौ शस्त्रपरिज्ञाऽध्ययने तृतीयोदेश के ( ४२ पत्रे ), तथाहि-
अतो यद्वाह्यशस्त्रसम्पर्कात् परिणामान्तरापश्यं वर्णादिभिः तत् अचितं साधुपरिभोगाय कल्पते इति ॥ ३ ॥ एवं प्रवचन
88
कसेल्लक
पासुक
पानीया
धिकारः
९
॥ ४४ ॥