________________
श्रीप्रश्नव्याकरणप्रथमसंवरद्वारे पञ्चमभावनाद्वारे (१.१ पत्रे) साधो रजोडणादिवत नाटकमाऽगि संयमोपकर-15 णत्वेन प्रोक्तत्वात, तथाहि "पंचमं आयाणनिक्खेवण समिई, पीढ १ फलग २ सिज्जा ३ संथारग ४ वत्थ ५ पत्ता कंबल ७दंडग८ रयहरण ९ चोलपट्टग १० मुहपोत्तिग ११ पायपुंछणादी १२ दुवालसविह एयपि संजमरस उवहणट्टयाए वातातवदंसमसगसीअपरिरक्खणढाए उवगरणं रागदोसरहिअं परिहरित", व्याख्या-(११२ पत्रे)-पंचमति |पंचमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधं उपकरणं प्रसिद्धं, 'एयंपीति एतदपि | अनन्तरोदितं उपकरणं, अपिशब्दादन्यदपि संयमस्य उपबृंहणार्थतया-संयमपोषणाय तथा वाताऽऽतपदंशमशकशीतपरिरक्षणार्यतया, उपकरणं-उपकारक उपधि रागद्वेषरहितं क्रियाविशेषणमिदं परिहरिअब ति परिभोक्तव्यं, न विभूपादिनिमित्तमिति भावना । एवं श्रीदशवैकालिकसूत्रेऽपि (१५५ पत्रे) “से भिक्खू वा भिक्षुणी वा संजयविरयपडिहयपच्चक्खायपाचकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीर्ड वा पबंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पार्यसि वा बाटुंसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि का कंबलंसि वा पायपुंछणंसि वा रथहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणयाए तो संजयामेव पडिलेहिअ पडिले हिअ पमज्जिा पमजिअ एगंतमवणेजा नोणं संघायमावजेज्जा ॥७॥ एवं श्रीभगवतीसूत्रेऽपि दण्डग्रहणं साधूनामुपदिष्टं । इत्थमेव श्रीओषनियुक्तिसूत्रवृत्तावपि, (८७ पत्रे ) "भत्तहिअ आवरसग, सोहेउं तो अइंति अवरण्हे । अन्भुट्ठाणं दंडा-इआण गहणेक
225