________________
सामाचारीशतकम् ।
१२२ ।।
नकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसि अकुलाणि वा वेसि अकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अण्णयरेसु वा तहष्पगारेसु वा कुठेसु वा अदुगुछिएसु अगर|हिएस असणं वा पाणं वा खाइमं वा साइमं या फाअं जाव पडिग्गाहिज्जा" । व्याख्या-स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात् तेषु प्रविशेदिति सम्बन्धः, तद्यथा - उग्रा - आरक्षिकाः १ भोगा - राज्ञः पूज्यस्थानीयाः २ राजन्याः - सखिस्थानीयाः ३ क्षत्रिया - राष्ट्रकूटादयः ४ इक्ष्वाकवः ऋषभस्वामिवंशिकाः ५ हरिवंशा-हरिवंशजा अरिष्टनेमिवंशस्थानीयाः ६ 'एसिअ 'त्ति गोष्ठाः ७ वैश्या- वणिजः ८ गंडको नापितो यो हि ग्रामे उद्घोषयति ९ कोट्टागाः काष्ठ तक्षका वर्धकिन इत्यर्थः १० बोक्कशालियाः तन्तुवायाः ११ कियन्तो वा वक्ष्यन्ते इत्युपसंहरति, अन्यतरेषु वा तथाप्रका| रेषु अजुगुप्सितेषु कुलेषु नानादेश विनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति, अगोंषु यदि वा जुगुप्सितानि चर्मकारकुलादीनि मणि- दात्यादिकुलानि, एतद्विपर्ययभूतेषु कुलेषु, लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ।" पुनर्निशीथचूर्णो भक्तपानग्रहणादी एते निषिद्धाः, तथाहि - "कालावहीए जे ठप्पा कथा ते निजूढा” भक्तपानग्रहणादौ निषिद्धाः, "जे कुला जत्थ विसए वि जुंगिआ ते दुगंछिआ" अभोज्या इत्यर्थः, कम्मेण १ सिप्पेण वा २ जाइए वा र कम्मे न्हाविआइणो १ सप्पे वि द्वारम्हाविआइणो हिङ्कान्हाविआ तेरिमाजाइए पाणाइणो ३ । पुनरत्रार्थे जातमृतकसूतकपिण्डनिषेधाऽधिकाररूपं एकविंशतितमं प्रश्नोत्तरं विलोक्यम् ॥ ५१ ॥
॥ इति साधूनां भक्तपानग्रहणाय योग्यायोग्याधिकारः ॥ ५१ ॥
944
साधूनां योग्यायो
ग्य आहाग्रहणं अधिकारः
५१
॥ १२२ ॥