________________
चीड ८ सूकडी रक्षा १० हरिद्रा ११ रोहिणी १२ उपलोट १३ वजे १४ त्रिफला १५ बाउली १६ इति, अन्ये धमासउ १७ नाहि १८ आसगंधि १९ रींगणी २० एलियो २१ गूगल २२ हरडादालि २३ वर्षाणि २४ बदरी २५ कंथेरि २६ करीरमूल २७ पुमाड २८ बोधरी २९ आडीमजीठ ३० बोल ३१ बीयर ३२ कुंयारी ३३ चित्रक ३४ कंदुरु ३५ प्रभृति अनिष्टस्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्पन्ते ॥ ५३ ॥
॥ इति अशनादिनिर्णयाधिकारः ॥ ५३ ॥
ननु केचित् शृंगाटकानां अभक्ष्यत्वं अनन्तकायत्वं च प्रतिपादयन्ति तत्सत्यं असत्यं वा ? उच्यते- ये तेषां अभक्ष्यत्वं अनन्तकायत्वं च प्रतिपादयन्ति ते सर्वे सिद्धान्तानभिज्ञा एव, यत उक्तं श्रीखरतरगच्छाधिराज-श्रीजिनभद्रसूरिपट्टालङ्कार- श्रीजिनचन्द्रसूरिविजयराज्ये श्रीमुनि मेरुसुन्दरोपाध्यायैः संघाभ्यर्थनया कृतवार्तिक सार्धशतकप्रश्नोत्तरे ४९ प्रने, तथाहि
सिंघोडादिजीवा वनस्पतिसत्तरीमांहि कह्या छइ अनै अभक्ष्य अनन्तकाय कद्वै ते किम १ तत्रार्थे सिंघोडा अभक्ष्य अनन्तकाय न हुये, जे अभक्ष्य अनन्तकाय कहै ते सिद्धान्तना जाण नहीं, यतः प्रज्ञापनासूत्रे ( ३४ पत्रे ) -
"सिंघाडगस्स गुच्छा, अणेगजीबो उ होइ नायो। पत्ता पत्तेअजीवा, दुन्नि य जीवा फले भणिआ ॥५१॥” इणि कारणि बिहुं जीवनो फल साधारण अनन्तकाय न थायर, जेह भणी प्रज्ञापना वृत्तिमांहि कह्यो छई, "साधारणस्तु नियमादन
255