Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचारीशत
॥१४९॥
ननु-कदा कियत्कालं अस्वाध्यायो भवति ? उच्यते-सूक्ष्मं रज आकाशात् यावत्पतति तावद् अस्वाध्यायः ।। अस्वाध्यातथा धूमरी यावत्कालं पतति तावद् अस्वाध्यायः। यामामारीपासे सकलसंत्रं अकायमयं स्यात् , तदा साधुः कम्बल- याधिकार प्रावृतसर्वाङ्गोपाङ्गोऽअपवरकमध्ये स्थितो भवति, मुखमपि नोद्घाटयति, किमप्यङ्गोपाङ्गं न इतस्ततो विक्षिपति, एवं जीवदयापालनाय धूमर्या निवृत्तायां समस्तक्रिया कार्या ।२। तथा आकाशे गन्धर्वनगरं देवताकृतं दृश्यते, तथा उल्कापातो भवति, तथा कणकाः पतन्ति, तत्रोल्कापाते रेखा भवति उध्योतच, यत्र च रेखा उध्योतश्च न भवति, स कणकः । तथा दिग्दाहो दशदिशा उज्ज्वलन्त्यो दृश्यते, चतुर्दिशा रक्तत्वं बहिसदृशं स्याद्, एतेषु सत्सु विद्युत्पाते |च अस्वाध्यायनिवर्ति तेषु प्रहरमेकमस्वाध्यायः । तत्र वर्षतों सप्त कणकाः, शीतकाले पञ्च ५ उष्णकाले त्रयः ३ कणकाःपतति तदाऽस्वाध्यायः प्रहरमेकं यावत् , तदा अस्वाध्यायो निर्वृते-तेषु प्रहरद्वयं यावत् अस्वाध्यायः।४। अकाल गर्जिते प्रहरद्वयं यावदस्वाध्यायः । ५। अकालविधुज्झात्कारे प्रहरमेकं यावदस्वाध्यायः । ६। आषाढकार्तिकचातुर्मासिकप्रतिक्रमणानन्तरं अध्ययन प्रतिपदं यावत्, द्वितीयायां शुध्यते, श्रीस्थानाङ्गे चतुर्थस्थाने द्वितीयोदेश-|| केऽप्युक्तं (२१३ पत्रे)-"नो कप्पइ निम्गंधाण वा निग्गथीण वा चउहिं महापडिवएहिं सज्झायं करित्तए तर
॥१४९॥ जहा-आसाढपाडिवए १ इंदमहपाडिवए २ कत्तियपाडिवए ३ सुगिम्हपाडिवए" ४ इति । ६ । आश्विनशुक्लपञ्चमी- " मध्याहादारभ्य कार्तिककृष्णप्रतिपदं यावत् अस्वाध्यायकाल उपरि शुध्यते । ७१ चत्रशुक्लपश्चमीमध्याह्लादारभ्य वैशाख-3 कृष्णप्रतिपदं यावदस्वाध्यायः, परं अनाऽयं विशेष:-चैत्र शुक्कैकादशीत आरभ्य मध्ये पूर्णिमाया यद् दिनत्रयं 'अचित्तरज
298

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393