________________
॥ अथ द्वितीयः प्रकाशः॥ ॥श्रीमत्पार्श्वनाथाय नमः॥
कति
३९ मूलचउरा
समवायाङ्क
११ चेति एकादश निरयावली का
ननु-श्रीजिनशासने संप्रति कति आगमाः सन्ति ? उच्यते-पञ्चचत्वारिंशत् , यदुक्तं-"इक्कारस अंगाई ११, बारसउदगाइ २३ दस पइण्णा ३३ य । छ च्छेअ ३९ मूलचउरो ४३, नंदी४४ अणुयोगदाराई ४५॥१॥" पृथक् पृथक् नामानि अपि इत्थं-श्रीआचाराङ्गं १ सूत्रकृताङ्गं २ स्थानाङ्गं ३ समवायाङ्गं ४ भगवती ५ ज्ञाताधर्मकथा ६ उपासकदशाङ्गं ७ अन्तकृदशाङ्गं ८ अनुत्तरोपपातिकदशाङ्गं ९ प्रश्नव्याकरणं १० विपाकश्रुतं ११ चेति एकादश अङ्गानि । औषपातिक १ राजप्रश्नीयं २ जीवाभिगमं ३ प्रज्ञापना ४ सूर्यप्रज्ञप्तिः ५ जम्बूद्वीपप्रज्ञप्तिः ६ चन्द्रप्रज्ञप्तिः ७ निरयावली ८ कल्पावतंसिका ९ पुष्पिका १० पुष्पचूलिका ११ वहिदशोपाई १२ चैति द्वादश उपाङ्गानि पूर्वमीलने २३ । चतुम्शरणप्रकीर्णकं १ चन्द्राध्यकः २ आतुरप्रत्याख्यानं ३ महाप्रत्याख्यानं ४ भक्तप्रत्याख्यान ५ तन्दुलवैकालिकं ६ गणिविद्या ७ मरणसमाधिः ८ देवेन्द्रस्तवः ९ संस्तारकप्रकीर्णकं १० चेति दश प्रकीर्णकानि पूर्वमीलने ३३ । निशीथः १ महानिशीथः २ व्यवहारः ३ बृहत्कल्पः ४ जीतकल्पः ५ दशाश्रुतस्कन्धः ६ चेति षट् छेदग्रन्थाः पूर्वमीलने ३९ । ओघनियुक्तिः १ पिण्ड| नियुक्तिः २ दशवकालिकं ३ उत्तराध्ययनं ४ चेति चत्वारि मूलसूत्राणि । काऽपि विचारामृतसंग्रहादौ ओधनियुक्तिस्थाने ||
151