________________
Kाते एव अक्षाः त्रिप्रभृतय एकत्र स्थाप्यन्ते तदा सद्भावस्थापना, एवं वराटकेषु १ कपर्दकेषु २ तथा काष्ठकर्मणि || जिनपति. रीशत
वा इति । यदा एक एव काष्ठं पिण्डः एष इत्येवं कल्प्यते तदा असद्भाक्स्थापना, यदा तु एकत्र बहूनि मिलि- मा-स्थाफकम् ।
तानि पिण्डत्वेन कल्प्यन्ते तदा सद्भावस्थापना, एवं 'पुस्ते [धोडल्लिकादी jपुत्तलिकादेषु अपि, एवं चित्रकर्मणि अपि, ना-जिन
यदा एकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदा असद्भावपिण्डस्थापना, यदा त्रिप्रभृतिपिण्डबुझ्या कल्प्यते तदा | इति-अ. ॥१७॥
सद्भावस्थापना, एवं सद्भावपिण्डं असद्भावपिण्डं च जानीहि । इत्यादि स्थापनापिण्डाधिकारे । पुनः श्रीअनुयोगद्वारसूत्रे धिकार: ( १२ पत्रे) स्थापनावश्यकं यथा ॥
४० त “से किं तं ठवणावस्सयं? ठवणावस्सयं २ जणं कट्टकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे का ४ है गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे बा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सम्भावव्वणा वा असम्भावठवणा वा आवस्सएत्ति ठवणा ठविनइ से तं ठवणावस्सयं (सूत्रं १०)" इति, एतद्व्याख्या-एतदुत्सितो ज्ञेया, पुनः विचार्यतां मनोमते रे! तब नूतनम् मतं त्रिंशदधिकपश्चदशशतवर्षे १५३० प्रवर्तितं, परं काऽपि तीर्थे श्रुयते जीवत्स्वामिप्रतिमा, पुनः घाणीनामग्रामे सांप्रतमेव भूमिगृहाद् बहयो पुरातन्यो जिनप्रतिमाः प्रकटीषभूवुः ता अतिपुरातनाः सन्ति, तत्र तत्र लिखितप्रशस्तिसंवद् एव प्रतिभूः । पुना रामसैन्यग्रामे अपि अतिजीर्णा श्रीऋषभदेव
॥१७॥ प्रतिमा प्रादुर्भूताऽस्ति, एवं शतशः स्थाने स्थाने शतशः प्रतिमा इति । पुनः श्रीदशाश्रुतस्कन्धे स्थविराबल्यां श्रीभद्रबाहुस्वामिना देवगिणिक्षमाश्रमणपर्यन्ता भाविनः साधवो वन्दिताः सन्ति, यस्मिन् अवसरे वन्दिताः तदवसरे ते साधुजीवाः
194