________________
सामाचारीशत
४५-आगमस्थापनाधिकारः
564
॥७६ ॥
158
आवश्यकनियुक्तिः अस्ति पूर्वमीलने ४३ नन्दीसूत्र ४४ अनुयोगद्वारं ४५ इति ४५ आगमाः। एतानि एव आगमनामानि श्रीजिनप्रभसूरिभिः अपि स्वकृतसिद्धान्तस्तवे प्रोक्तानि, तथाहि| "सिरिवीरजिणं सुयरय-ण रोहणं पणमित भसीए किलोमि नगन सिहांचएहं जगप्पईवं ॥१॥ पढमं
आयारंग १, सूअगडं २ ठाणगं ३ समवायं ४। भगवइअंगं ५ नाया-धम्मकहो ६ वासगदसा ७ य ॥२॥ अंतगडदसा ८ णुचर-वाइदसा ९ पण्हवागरणनाम १०। सुहृदुक्खविवागसुअं ११, दिट्ठीवायं १२ च अंगाणि ॥३॥ उबकाई १ रायपसे-णि २ तह जीवाभिगमं ३ पन्नवणा ४ । जंबुप्पन्नत्ती ५-द ६ सूरपन्नत्ति ७ नामाओ॥४॥ (निरयावलिआ ८ कप्पा-वयंसि ९ पुफिया १० पुष्फचूला य ११ । वहीदसा १२ य एए, बारसुवंगाण नामाणि ॥५॥ चउसरण १ चंदविडाग २, आउर ३ महपुवपञ्चक्खाणं ४ च । भत्तपइण्णा ५ तंदुल-वेवालीयं ६चगणिविजा ७॥६॥ मरणसमाही ८ देविं-दथओ ९ संथार १० इय दस पइपणा । वीरत्थय गच्छाया-रपमुह पर| दससहस्स पुरा ॥ ७॥ दसवेआलिअ १सह ओ-ध २ पिंडनिझुत्ति ३ उत्सरज्झयणा ४ चत्तारि मूलगंथा, नंदी १ अणुयोगदाराई २ ॥८॥ निस्सीह १ कप्पववहा-र२ पंचकप्पो ३ दसासुअक्खंधो ४ तह महनिसीह ५ एए, छ-छेआ जीअकप्पो ६ अ ॥९॥ पंचपरमिट्ठसामा-इयाई आक्स्सयं पछ-च्छे। निजुत्तिचुण्णिवित्ती, विसे-[8 सआवस्सयाइजुअं ॥१०॥ इअ जिणपहेण गुरुणा, रेहों सिद्धंतनाममेगतं । पणयालीसपमाण, निअनिअनामेण नायवं ॥१" अत्र आह कोऽपि मनोमतिशिष्या-नु-अहं द्वात्रिंशत् एव आगमान् मानयिष्यामि, न निशीध १
७६ ॥
G+9
8
5
152