Book Title: Rogimrutyuvigyanam
Author(s): Mathuraprasad Dikshit
Publisher: Mathuraprasad Dikshit

View full book text
Previous | Next

Page 13
________________ रोगिमृत्युविज्ञाने पद्रवादौ जन्मप्रभृतिजायमानेषु रोगेषु च नातिव्याप्तिः । ननु अन्तिमपदोपादानं किमर्थम् ? चिकित्सानुपशमनीयत्वे सति देहमात्राश्रितत्वमितीयतैवेष्टसिद्धेरिति चेन्न, विशेषणानां विशेष्यद्वारैव क्रियान्वयित्वाद्विशेष्यस्योपादानस्यावश्यकत्वादिति ।. नन्वत्र पूर्वमरिष्टप्रकरणमेव कथमुच्यते ज्वरस्य जन्मादौ निधने च विद्यमानत्वेन प्राधान्यादिति चेच्छणु । प्रवृत्तौ कृतिसाध्यत्वप्रकारकमिष्टसाधनताज्ञानमेव कारणं भवति । अयं भावः, इदं मत्कृतिसाध्यम्। इदं मदिष्टसाधनमित्युभयविधप्रकारज्ञाने प्रवृत्तिदर्शनात् । अत एव चन्द्रमन्थनादौ कृतिसाध्यत्वाभावादमृतानयनादौ प्रवृत्तिर्न भवति । कृतिसाध्यत्वाच्च इष्टसाधनत्वाभावाज्जलताडनादौ प्रवृत्तिर्न भवति । एवमेव ज्वरादिरोगिणश्चिकित्साकरणेऽपि किमस्य रोगिणो रोगनिवृत्तिमत्कृतिसाध्या न वेति पर्यालोचनायामरिष्टज्ञानमावश्यकम् । अरिष्टावलोकनानन्तरमेव निवृत्तिः तदभावाच्च प्रवृत्तिर्भविष्यति । चिकित्साकरणानन्तरमपि कालान्तरेण जायमानस्यारिष्टस्यावगमादियता कालेनास्य मृत्युभविष्यतीति कथनाच्चिकित्सायास्त्यागाच्च सूयशःप्राप्तिरेव । अतोऽरिष्टानि पूर्वमुच्यन्ते । * अधीत्येति । वाग्भट, भावप्रकाश, सुश्रु त और चरक को पढ़ कर एवं कतिपय स्थानों में अनुभव करके मरण-ज्ञान को अर्थात् अरिष्टज्ञान को कहता हूँ। तात्पर्य यह है कि-'चरके चतुरो नास्ति वाग्भटे नापि वाग्भटः। सुश्र तो न श्रु तो येन स वैद्यो यमकिङ्करः' इति । चरकोक्त अरिष्टलक्षण__ चिकित्सामिति । चिकित्सा को अतिक्रमण कर गये हों, अर्थात् जिन चिह्नों का वातपित्तकफादिकों से सम्बन्ध न हो, परं तु तज्जन्यदोष जिस चिह्न को उत्पन्न कर देते हैं, वह चिह्न अरिष्ट कहाता है ॥२॥ फलादुत्पद्यते पूर्व पुष्पं भवति तत्फलम्। न च पुष्पमनात्य फलं क्वापि विलोक्यते ॥४॥ फल से प्रथम पुष्प होता है और फिर वही पुष्प फल हो जाता है, विना फूल के फल कभी नहीं होता है ॥ ४ ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106