Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 206
________________ पुण्डरीक ॥२००॥ ४ १२ तथाहि ( शत्रुंजयमीइम्यिम् — ) जाइस्सं सित्तुंजे चत्थं चिंतणाईए आसि । ओवगरणकर गुज्ज मेण पावेह छटफलं ॥ ५०३ || पंथे वचतो वि हु तिगरणसुद्धो अ अट्ठर्म भत्तं मग्गै जिणबिंबाई वदती पावए दसमं ॥ ५०४ ॥ । यास्यामि शत्रुंजय चतुर्थ चिन्तनादिके आसीत् । पूजोपकरणकरणोद्यमेन प्राप्नोति षष्ठफलम् ॥ ५०३ ॥ पथि व्रजन् अपि खलु त्रिकरणशुडिश्च अष्टमं भक्तम् । मार्गे जिनबिम्बानि वन्दमानः प्राप्नोति दशर्मेम् ||५०४ || भव्वयं धरंतो एगासी विविहभावणमईओ । ब्रह्मव्रतं वरन् एकैाशी विविधभावनामयः । कमस दुवासं पक्खक्खमणमेगग्गचित्तोय ॥ ५०५ ॥ क्रमशो द्वादशं पक्षक्षमणमेकाग्रचित्तश्च ॥ ५०५ ॥ पव्यय दंसणपूयणकरणे य मासियं हरिसवसओ । पर्वतदर्शनपूजनकरणे च मासिकं हर्षवशतः । तलजागरणे पामइ छम्मासियं चाउजामेण ॥ ५०६ ॥ तलजागरणे प्राप्नोति षण्मासिकंचतुर्यामेन ॥ ५०६ ॥ जो दिइ सत्तुं पन्नरसि-टूठमि चउद्दसीसुं च । यो वन्दते शत्रुंजयं पञ्चदेशी अष्टमी - चतुर्दशीषु च । दुन्नि वि पक्खाण फलं सो होइ परत्तसंसारी ॥ ५०७ ॥ द्वयोरपि पक्षयोः फलं स भवति परीत्तसंसारी ||५०७ दारि दोहग्गं कुमरणदासत्त-मरण- रोगाई । दारिद्र्यं दौर्भाग्यं कुमरणदा - सत्व- मरण - रोगाः । सितुंजरायरस बिंबाण ठावणे पूयणेन हु हवंति ॥ ५०८ ॥ शत्रुंजयराजस्य बिम्बानां स्थापने पूजने न खलु भवन्ति सठाणे वि विदेसे सित्तुजे वंदिए पसमरसमाए । स्वस्थानेऽपि विदेशे शत्रुंजय वन्दिते प्रशमरसमये । १ एकमुपवासम् । २ उपवासद्वयम् । ३ उपवासत्रयम् । ४ उपवासचतुष्टयम् । ५ एकवारं भोजनकारकः । ६ उपवासपञ्चकम् । ७ पूर्णिमा-पुस्तके तु 'इति' प्राप्नोति' इि Jain Education International *** For Private & Personal Use Only चरित्रम् सर्ग: -५ ॥२००॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318