Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 280
________________ १२७४॥ POO000000000000000000000000000000000000000000000ठन्य (अवदत् आदिजिन:-) अवदत् ततः प्रथमतीर्थपतिः शृणु चक्रनायक! स साधुवरः। विकलङ्कयत्यनुकलं भविनो विमलाचलं प्रविचलन्नधुना ॥३॥ विमलाचलस्य तलमाप्य मुदा गणभृत् तदाऽस्मदुपदेशवशात् । कलयिष्यति स्फुटकलङ्ककलाविकलः स केवलमहः सकलम् ॥ ४ अत एव संप्रति वयं विमलाचलयात्रया ऋषभसेनमुनेः। नवकेवलोत्सवविधि यतिभिः सुदिक्षुभि शर्महोत्सुकिताः ॥ ५॥ इति पुण्यपोषदमिदं वचनं भरताधिपः प्रथमशम्भुमुखात्। परिपीय पीवरतरप्रमदो वदतां वरः प्रवदति स्म तदा ॥ ६॥ (भरतस्य विमलाचलयात्रा-) भगवन् ! प्रसद्य सुकृतकविधिः प्रविधीयतामथ विहारविधिः। विमलाद्रिमाप्य सुकुटुम्बयुतः स्ववपुः पुनाम्यहमपीह यथा ॥ ७ इति चक्रवतिहदयं वचनैः शचि वीक्ष्य विघ्नहृदयं जिनपः। यहपुण्यलाभमवगत्य नृणां विमलाद्रिसंगममियेष ततः ॥८॥ (यात्राये पहघोषणा-) स्वपुरे समेत्य भरताधिपतिनिजबान्धवांश्च पुरमुख्यजनान् । विमलाचलं जिगमिषुः सुकृती समतत्वरत् पटहघोषणया ॥९॥ दिवसेऽपितेऽथ स बृहस्पतिना लपिताङ्गकोऽम्बरसेरिद्वरया। १ भृशं महे उत्सवे उत्सुकिताः । २ विघ्नं हरति इति विघ्नहृत् । ३ 'स्वर्' धातोः क्रिया । ४ गङ्गादेव्या स्नपिताः। 200000000000000000000000000000000000000000000000000 Jain Education Interational For Private & Personal Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318