Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 288
________________ चरित्रम् सर्गः-८ (मनुष्याणाम, देवानां च सह भोजनम्-) अमरेश्वर: स्वपरिवारयुतो विदधेऽशनं निजसधर्मिगृहे। ॥२८२॥ इति लोकरङ्गकरणकबलैर्बुभुजे सुरैरपि तदा कवलैः ॥६४॥ दिवसस्य मध्यसमयेऽथ नृपान् भरतेश्वरः स्वपरिवारवृतान् । स रसाधिपो रसवतीः सरसाः प्रविधाप्य तान् सपदि भोजितवान् ॥३५॥ इति धर्मकर्मनिरतान् भरताधिपतिः सुभोज्यशुचिभोज्यभरैः। वसनैश्च रत्न-कनकाऽऽभरणैः नृ-सुरेश्वरान् परिपूजितवान् (सत्र मुक्ति प्राप्ता मुनयः-) अथ तत्र तेऽभिनवकेवलिनोऽनशनं विगृह्य परिपाल्य शुचि। अजरामरं पदमवापुरथो भरतस्तदुत्तरविधिं विदधे ॥१७॥ 18 (तत्र अतिमुक्तकं तीर्थ प्रथितम्- ) भवसंभवं सुपरिहृत्य तमो भुवि यत्र मुक्तिमगमन् यतिनः। - अतिमुक्तकाभिधसुतीर्थमिह प्रथितं बभूव शुचि तत्र महत् ॥१८॥ ('विश्वनाथ' देवगृहं भरतेन कारितम्-) इह विश्वनाथ इति नाम मणीमयमूतिभूषितमद्धृतरम् । रचयांचकार गुरु देवगृहं सुविवेकिा गुरुरयं नृपतिः ॥६९॥ (दशसहसमितानि पौषधगृहाणि-) परितस्ततो भरतसंघपतिः सुगुरूणि पौषधगृहाणि तदा । समचीकरद् दशसहस्रमितान्यमितप्रभाणि सुकृताय कृती ॥७॥ अथ लक्षमेकमिह धर्मरतान् भविनो जनांस्तु विरताविरतान् । 5800000000000000000000000000000000000000000000000 0000000000000000000000000000000000000000000000000000 प्र• मुक्ति गमयन् । ૨૮a, Jain Education National For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318