Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 293
________________ ८ चरित्रम. छात्र पूर्णिमायापुण्डरीकः शिवं गतः--) अथ चैत्रमासि शुभभासि तदोत्तमणिमाख्यदिवसें म्ववशाम् । (૨૮ળા જ स्वशिवश्रियं प्रथममाश्रितवान् गाभृत् स ततो मुनयो नययुः ॥१०५॥ सर्गः-८ गणनायके सुयतिवर्गयुतेऽप्यपवर्गमाश्रितवतीह सुराः। भरताधिपप्रभृतयश्च नृपा अभवन् सुदुःखिनहदो निखिलाः १०६॥ अनुलिप्य तं मुनितनुप्रचयं शुचिदुग्धनीरनिधित्तीरभुवि । परिलिप्य चन्दनभरैज्वलनादथ संस्कृति दिविषदो विदधुः ॥१०७॥ भय दिव्यगन्धजलवृष्टिभराद् विमलाचलं विमलयन्त्यमराः । विततं महोत्सवमुदनमुदः प्रथयांबभूवुरचलप्रतिभम् ॥१०८॥ (भातेन मन्दिरं कारितम्--) कृतपीठकं मरकतमेणिभिर्जलकान्तरत्नमयगर्भगृहम् । विविधेन्द्रनीलशिखर विलसन्नवहीर-रूपकलसेन युतम् ॥१०॥ शुचियनिर्मितसुदण्डमहाध्वजराजितं विविधतोरणकम् । द्विकयुक्तविंशतिसुदेवगृहैः परितो विशोभितमुरुमतिभम् ॥११०॥ कनकामवप्रवलयेन वृतं जिनमन्दिरं सुगुरु चारुरुचा । ___ रचयांचकार रचनाचतुरो भरताधिपो रुचिरवासनया ॥१११॥ (त्रिभिविशेषकम् ) इह मूलमन्दिरसुगर्भगृहे प्रथमाऽहंतो विमलमूर्तिमसो । १ प्र. विमलयनमरा. । २ प्र० लसन्नविहीर-। ४॥२८॥ ĐCĐ OoOooooOOOOOOOOOO05 Poooooooooooooxo00000000000000ober Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318