Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 305
________________ सर्ग:-८ पुण्डरीक-8 श्वेतांशुकः स्नाततनुस्त्रिधाऽथ परीय पूजां विदघे विवेकी ॥१९८॥ ॥२९९॥ पीयूषपूरैः स्नपांचकार ममार्ज भक्त्योत्तमदेवष्यैः।। ___सच्चन्दनैस्ता विलिलिम्प दिव्यपुष्परिहाऽऽनर्च जिनेन्द्रमूर्तीः ॥१९९॥ विभूषणैश्वोपविभूष्य धूपमुद्ग्राहयामास स सुवासनोऽयम् । आरात्रिकं माङ्गलिकप्रदीपं कर्पूरपूरैरुदतारयच्च ॥२०॥ 8| भूत्वा जिनाग्रे भरताधिपोऽयं तदा चतुर्विंशतितीर्थनाथान् । तुष्टावथाऽऽरोप्य मनः स्वकीयं तुष्टाव साक्षादिव संविभाव्य ॥२०॥ 8 ( अष्टापदाद् अयोध्यायामागाद् भरतः-) प्रासादं प्रौढमेनं रुचिरमणिगणेनिमितं पञ्चवर्णैः कुर्वन्तं कान्तिभारैवियति विततरुक् संततं शक्रचापम् । स श्रीमांश्चक्रवर्ती भरत इह बलग्रीवमालोकमानस्तस्मादष्टापदानेरुदतरदह द्रक्तिसंपूर्णचित्तः ॥२०२॥ विवेकार्कोद्भूतद्युतिविकसिते बीततमसि दधडैमं हंसं स्थितमिव विभुं हृत्सरसिजे।... १२ अयोध्यायामागा भरतनृपतिः कीर्तिनिवहैर्वितन्वन् ब्रह्मा डोदरमतुलकर्पूरकलशम् ॥२०॥ श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजन् यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भुतप्रातिभः । तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकमभोः श्रीशत्रुजयदीपकस्य चरिते सोऽजनिष्टाऽष्टमः ॥२०४॥ ॥ इति श्रीभरतसंघपतिपदप्राप्ति-शत्रुजयप्रकाशन-श्रीयुगादिनाथ निर्वाण-अष्टापदप्रासावर्णनो नाम अष्टमः सर्गः॥ 00000000000000000000000000000000000000000000000000 SDOO0000000000000000000MOKOOOOO00000000000000000 ॥२९॥ Jain Education national For Private & Personal Use Only Kljainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318