________________
सर्ग:-८
पुण्डरीक-8
श्वेतांशुकः स्नाततनुस्त्रिधाऽथ परीय पूजां विदघे विवेकी ॥१९८॥ ॥२९९॥ पीयूषपूरैः स्नपांचकार ममार्ज भक्त्योत्तमदेवष्यैः।।
___सच्चन्दनैस्ता विलिलिम्प दिव्यपुष्परिहाऽऽनर्च जिनेन्द्रमूर्तीः ॥१९९॥ विभूषणैश्वोपविभूष्य धूपमुद्ग्राहयामास स सुवासनोऽयम् ।
आरात्रिकं माङ्गलिकप्रदीपं कर्पूरपूरैरुदतारयच्च ॥२०॥ 8| भूत्वा जिनाग्रे भरताधिपोऽयं तदा चतुर्विंशतितीर्थनाथान् ।
तुष्टावथाऽऽरोप्य मनः स्वकीयं तुष्टाव साक्षादिव संविभाव्य ॥२०॥ 8 ( अष्टापदाद् अयोध्यायामागाद् भरतः-) प्रासादं प्रौढमेनं रुचिरमणिगणेनिमितं पञ्चवर्णैः कुर्वन्तं कान्तिभारैवियति विततरुक् संततं शक्रचापम् । स श्रीमांश्चक्रवर्ती भरत इह बलग्रीवमालोकमानस्तस्मादष्टापदानेरुदतरदह द्रक्तिसंपूर्णचित्तः ॥२०२॥
विवेकार्कोद्भूतद्युतिविकसिते बीततमसि दधडैमं हंसं स्थितमिव विभुं हृत्सरसिजे।... १२ अयोध्यायामागा भरतनृपतिः कीर्तिनिवहैर्वितन्वन् ब्रह्मा डोदरमतुलकर्पूरकलशम् ॥२०॥
श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजन् यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भुतप्रातिभः । तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकमभोः श्रीशत्रुजयदीपकस्य चरिते सोऽजनिष्टाऽष्टमः ॥२०४॥
॥ इति श्रीभरतसंघपतिपदप्राप्ति-शत्रुजयप्रकाशन-श्रीयुगादिनाथ
निर्वाण-अष्टापदप्रासावर्णनो नाम अष्टमः सर्गः॥
00000000000000000000000000000000000000000000000000
SDOO0000000000000000000MOKOOOOO00000000000000000
॥२९॥
Jain Education
national
For Private & Personal Use Only
Kljainelibrary.org