________________
पुण्डरीक
॥३००॥
४
८
१२
danbang
( काव्यसमा
( आदिजिनविरहात् सशोको भरतः - ) अथ भरतमहीशः श्रीयुगादीशदेवं त्रिभुवनपतिपूज्यं संस्मरन्नेव नित्यम् ।
अंकृतन कृतिसंगं नाऽपि नाव्यादिरङ्गं तृणमिव निजम मन्यते स्माऽप्यनङ्गम् ॥ १ ॥ तलिनतलिनलीनोऽप्याप न स्वापमेष सरसमशनमश्नन्नाऽपि सुस्वादसौख्यम् ।
अरमत न रमाया रामणीयेऽपि मायारहितहृदयसंस्थं स्वामिनं सेवमानः ||२|| विषमिव विषयोधं मन्यमानः समग्रं नरपतिरिह तातस्यादिदेवस्य दुःखात् । सुरपतिरुपगत्य द्यूतभूतप्रभूताभिनवकुलकतोऽमुं शोकहीनं चकार ॥ ३ ॥
सुरगुरुमुखपद्मात् श्रीयुगादीश्वरस्य प्रचुरचरितबन्धान भव्यकाव्यप्रसिद्धान् ।
सुकृतभर रसायान् भारतेन्द्र महेन्द्रः परिषदि विनिषण्णः श्रावयामास नव्यान् ||१४|| क्षणमपि सुविसूदिव्यगीतै मुंहूर्त प्रतिकलममरीणां नूतनैर्नृत्यकृत्यैः ।
भरतमुं निविनोissनन्थ वाऽनिन्यभाक् त्रिदिवमथ जगाम स्वं स सौधर्मनाथः ॥ ५ ॥ ( गतशोको भरतः— ) तदनु भरतनाथो मन्त्रिभिर्मन्दमन्दं विहितविमलचित्तः शुद्धसौहार्दशाली ! अभुनगतुलसौख्यं सारशृङ्गाररङ्गोऽखिलवलय मिलायाः पालयंलीलयैव ॥ ३ ॥
अथ शिथिलितशोको मन्दमन्दं महीशः क्वचिदपि दिवसेऽसौ प्रावृतः प्रेयसीभिः । ( भरतस्य जलक्रीडा:-) शुचिसुरभिजलान्तः क्रीडनं कर्तुकामोऽकलयदकलुषोऽयं दीर्घिकां दीर्घकान्तिः ॥७॥
१ अकृति न प्र० । २ भरतम् उ ।
Jain Education national
For Private & Personal Use Only
00000000000000000000000000000
चरित्रसमाप्तिः
॥ ३००॥
Hainelibrary.org