________________
पुण्डरीक
परित्रम्
१३०१॥
समाप्ति
000000000000000000000000000000000000000000000000000
अभिनवनलिनालीसनिलीनालिशन्दैः प्रियमिव सुवदन्ती संगम वा चिकीपः ।
सुललितसलिलौघोत्तुरात्तरबैभरतपतिनेयं वापिकाऽवापि कामात् ॥८॥ उपमुखशशिकान्त्या चक्रवाकमियायाः प्रददारितभयेाऽऽलिङ्गनं सचकोराः।
मुदमुपययुरुचैश्चश्वरीकाः स्वलोभात् कुवलयमुपजग्मुः संभ्रमात् त्यक्तपमाः ॥९॥ सरसि विकचपुष्पाकल्पसंभूषिताङ्गं नृपतिमनुसरन्त्यः सुध्रुवो विभ्रमाव्याः।
कलितकनकशृङ्गा रम्यशृङ्गारभाजः प्रविविशुरनु धर्म संपदो धामनीव ॥१०॥ सुललितललनाना मजुमजीरनादैः श्रुतिसुखमिह भूयश्चानुभूय प्रभूयः।
अभि गगनमरालीभूतकण्ठैमरालैः कुतुकविकसिताक्षः शीघ्रमुडीनमुच्चैः ॥११॥ विरहि विधुतचित्ताद् विप्रयोगाग्नितप्तादिह रति-रतिनाथौ किं शयाते प्रणश्य ।
कनककममलरेणुर्नील पद्म वीनोत्तरपट इय चित्रो विस्तृतो दृश्यते तत् ॥१२॥ त्रिनयननयनस्थाद् वहुनितो नित्यभीरुवसति मदनवीरो नीरदुर्गे निसर्गात् ।
तरणि-शशधराभ्यां दीपितं शस्त्रसंघं कमल-कुवलयाख्यं विद्यतेऽहनिशं तत् ॥१३॥ इति धृतधृतिरुचैर्वीरशङ्गारिराजो भरतनृपतिरन्ताशुद्धवेसन्तकस्य ()।
अरमत जलपूरे संप्रविश्य प्रशस्यमतिम इह महेलो: खेलयन हेलयैव ॥१४॥ प्रमुदितवनिताभिः प्रेरिताः स्वर्णशङ्ख सरलसलिलधाराश्वक्रिदेहे पतन्स्यः।
१ गठभवेन।
00000000000000000000000000000000000
अरमत
Jain Education E
ational
For Private & Personal Use Only
wwwhinelibrary.org