SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ चरित्रम्सर्गः-८ २२ पुण्डरीक18 (स्तुपा:-) सिंहासनान्येष्वथ मण्डपाग्रे व्यरीरचत संणिपीठिकाश्च । . स्तूपास्तव शुचिरत्नरूपास्ततश्चतुष्कं मणिपीठिकानाम् ॥१९१॥ प्रत्येकमेतासु धनुश्शतोच्चाश्चैत्योन्मुखाः सत्प्रतिमाश्चतस्रः। श्रीवर्धमान-र्षभ-वारिषेण-चन्द्राननान्ताः शशिकान्तरूपाः ॥१९२॥ तासां पुरश्चैत्यनगास्तदने इन्द्रध्वजाः पीठगताः पुरस्तात् । वाप्यस्त्रिसोपानयुता जलाया नन्दाभिधाना रचयांचकार ॥१९३॥ चैत्यो_भागे कलशांस्तु पद्मरागात्मकान् स्वर्णमयांश्च दण्डान् । ध्वजान्वितांश्चन्दनहस्तकांश्च व्यधापयत् तत्परितश्च वप्रम् ॥१९॥ नवाधिकाया नवतेनिजानां सहोदराणां प्रतिमाः प्रधानाः । अकारयद् रत्नमयीस्तद्ने मूर्ति निजां योजितपाणिपद्माम् ॥१९॥ चैत्याद् बहिस्तूपमथो जिनस्य स्ववान्धवानां नवयुग्नवानाम् । . स्तूपैर्वृतं तं चतुरोऽग्रलोहारक्षान् सरक्षश्चतुरो व्यत्तिः ॥१९६॥ गिरि ततोऽसौ निजदण्डरत्नेनोत्कीर्य तं योजनसंमितानि । सोपानकान्यष्ट सुपुष्टबुद्धिर्नृणामलध्यानि चकार चक्री ॥१९७॥ चैत्यं विधाप्येति ततः प्रतिष्ठा विधाय मन्त्रविधिना जिनोक्तैः । 30000000000000000000000OOOOOOOOOOOOOOOOOOree NỘx COOOOOOOooooooooo १ प्र० नवयुग्नव । ॥२९८॥ Jain Education L eational For Private & Personal Use Only inelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy