________________
चरित्रम्सर्गः-८
२२
पुण्डरीक18 (स्तुपा:-) सिंहासनान्येष्वथ मण्डपाग्रे व्यरीरचत संणिपीठिकाश्च ।
. स्तूपास्तव शुचिरत्नरूपास्ततश्चतुष्कं मणिपीठिकानाम् ॥१९१॥ प्रत्येकमेतासु धनुश्शतोच्चाश्चैत्योन्मुखाः सत्प्रतिमाश्चतस्रः।
श्रीवर्धमान-र्षभ-वारिषेण-चन्द्राननान्ताः शशिकान्तरूपाः ॥१९२॥ तासां पुरश्चैत्यनगास्तदने इन्द्रध्वजाः पीठगताः पुरस्तात् ।
वाप्यस्त्रिसोपानयुता जलाया नन्दाभिधाना रचयांचकार ॥१९३॥ चैत्यो_भागे कलशांस्तु पद्मरागात्मकान् स्वर्णमयांश्च दण्डान् ।
ध्वजान्वितांश्चन्दनहस्तकांश्च व्यधापयत् तत्परितश्च वप्रम् ॥१९॥ नवाधिकाया नवतेनिजानां सहोदराणां प्रतिमाः प्रधानाः ।
अकारयद् रत्नमयीस्तद्ने मूर्ति निजां योजितपाणिपद्माम् ॥१९॥ चैत्याद् बहिस्तूपमथो जिनस्य स्ववान्धवानां नवयुग्नवानाम् ।
. स्तूपैर्वृतं तं चतुरोऽग्रलोहारक्षान् सरक्षश्चतुरो व्यत्तिः ॥१९६॥ गिरि ततोऽसौ निजदण्डरत्नेनोत्कीर्य तं योजनसंमितानि ।
सोपानकान्यष्ट सुपुष्टबुद्धिर्नृणामलध्यानि चकार चक्री ॥१९७॥ चैत्यं विधाप्येति ततः प्रतिष्ठा विधाय मन्त्रविधिना जिनोक्तैः ।
30000000000000000000000OOOOOOOOOOOOOOOOOOree
NỘx COOOOOOOooooooooo
१ प्र० नवयुग्नव ।
॥२९८॥
Jain Education L
eational
For Private & Personal Use Only
inelibrary.org