Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 292
________________ వ 0000000000 GOOOOOOOOOOOON पुण्डरीक- ( पुण्डरीकगणभृतः संलेखना-) प्रभुरूचिवान् यदनुभाववशाद् मम केवलोद्भवमयं स पिडित! चरित्रम॥२८६॥ - मनसेत्यऽवेत्य यतिकोटिवृतः समलेखयत् स विधिवद् गणभृत् ॥९७8 सर्गः-८ उक्तं च-(संलेखनास्वरूपम् -) "सर्वोन्मादमहारोग-निदानानां समन्ततः । शोषणं सर्वधातूनां द्रव्यसंलेखना मता ॥९८॥ यो राग-द्वेष-मोहानां कषायाणां तु सर्वथा। नैसर्गिकट्विषां छेदो भावसंलेखना तु सा " ॥१९॥ प्रतनूचकार स निजां च तनूमपि रोष-तोष-मदनप्रभृतीन् । अथ साधुकोटिभिरसौ वृतो गणनायकः प्रविदधेऽनशनम् ॥१०॥ अपरेधुराद्यजिनपः स्वगणेश्वरकेवलोदयकृते सदसि । विमलाचलस्य महिमानमिति प्रततान मानवधियोऽप्यतिगम् ॥१०१॥ ( अनशनं कृतवतः पुण्डरीकस्य कैवल्यम्-) भवमोहसंशयतमच्छिदुरात् भृशशुद्धमुक्तिपदवीविदुरात् । प्रभुवाक्यतो गणभृतो निभृतः प्रससार केवलमहो सुभृतम् ॥१०२॥ किल केवलावरणहेतुचयं स जिनस्तथा किल विवेचितवान् । _ यतिपक्षकोटिभिरयं प्रकटः प्रहतोऽवगत्य सकलोऽपि यथा ॥१०॥ यतिपञ्चकोटिभिरमुष्य विभोः शचि सर्वथाऽप्यवगतं वचनम् । कथमन्यथाऽनघमघच्छिदुरं तदमीषु केवलमहोऽभ्युदितम् ॥१०॥ वेदकं विदुरम् । ॥२८६॥ soooooooooo O00000000000200.woCL300000 Jain Education Inter na For Private & Personal Use Only nelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318