SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ వ 0000000000 GOOOOOOOOOOOON पुण्डरीक- ( पुण्डरीकगणभृतः संलेखना-) प्रभुरूचिवान् यदनुभाववशाद् मम केवलोद्भवमयं स पिडित! चरित्रम॥२८६॥ - मनसेत्यऽवेत्य यतिकोटिवृतः समलेखयत् स विधिवद् गणभृत् ॥९७8 सर्गः-८ उक्तं च-(संलेखनास्वरूपम् -) "सर्वोन्मादमहारोग-निदानानां समन्ततः । शोषणं सर्वधातूनां द्रव्यसंलेखना मता ॥९८॥ यो राग-द्वेष-मोहानां कषायाणां तु सर्वथा। नैसर्गिकट्विषां छेदो भावसंलेखना तु सा " ॥१९॥ प्रतनूचकार स निजां च तनूमपि रोष-तोष-मदनप्रभृतीन् । अथ साधुकोटिभिरसौ वृतो गणनायकः प्रविदधेऽनशनम् ॥१०॥ अपरेधुराद्यजिनपः स्वगणेश्वरकेवलोदयकृते सदसि । विमलाचलस्य महिमानमिति प्रततान मानवधियोऽप्यतिगम् ॥१०१॥ ( अनशनं कृतवतः पुण्डरीकस्य कैवल्यम्-) भवमोहसंशयतमच्छिदुरात् भृशशुद्धमुक्तिपदवीविदुरात् । प्रभुवाक्यतो गणभृतो निभृतः प्रससार केवलमहो सुभृतम् ॥१०२॥ किल केवलावरणहेतुचयं स जिनस्तथा किल विवेचितवान् । _ यतिपक्षकोटिभिरयं प्रकटः प्रहतोऽवगत्य सकलोऽपि यथा ॥१०॥ यतिपञ्चकोटिभिरमुष्य विभोः शचि सर्वथाऽप्यवगतं वचनम् । कथमन्यथाऽनघमघच्छिदुरं तदमीषु केवलमहोऽभ्युदितम् ॥१०॥ वेदकं विदुरम् । ॥२८६॥ soooooooooo O00000000000200.woCL300000 Jain Education Inter na For Private & Personal Use Only nelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy