________________
म
प्रहरीक-8 सा (ता) रम्भा रम्भागर्भरुचः स्वच्छन्दा मन्दामोदमुचः।सबीडं क्रीडन्त्यो गगने शोभन्ते ऽनन्ते सिद्धघने ॥8
सा(ता)रम्भारम्भागर्भरुचः कुचघटघटिताऽतनुहारगणाः स्वच्छन्दामन्दामोदमुचःशुचमपहर्तु जगतःप्रगुणाः। २८५॥
सब्रीड क्रीडन्त्यो गगने गुरुगजगतिगमना लावणिकं शोभन्तेऽनन्ते सिद्धघने घनजनितातपवारणकम् ॥
उपशम्भुरयं गिरिः पुरः परिविभ्रत् सुरनिर्मिताः । पुरविविधैरमरद्रुमैर्नवैरमरीयोंऽरमरीरमत् सदा ॥९०॥8/ 18 ( चतुरशीतिः शृङ्गाणि-) इत्यादिभिश्चतुरशीतिभिरेष शृङ्गैः शृङ्गारितः परित एव भुवस्तलेऽस्मिन् ।
शत्रुञ्जय-क्षितिधरोऽस्ति युगादिदेववक्ताम्बुजप्रचरितोश्चतरप्रभावः॥११॥ इति वर्णयत्यमलकर्णसुधाश्रवया गिरा हरिणवेषसुरे।
विमलाचलं प्रथमतीर्थमथाऽधिरोह स प्रथमतीर्थपतिः ॥१२॥ (आदिजिनदेशना- ) मुदिताश्चतुर्विधसुरा जिनपस्थितये तदैव समवसरणम् ।
रचयांप्रचक्रुरमलप्रतिभं विवुधत्वमेव सुविवेकनिधिः ॥९३|| 8. इह तीर्थराट् समवसृत्य चतुर्वदनो दिशन् सदुपदेशमसौ।
परिपूर्य च प्रथमपौरुषिकामभिरामरुक् स विरराम विभुः ॥१४॥ १२४ अथ पुण्डरीकगणभृत् स विभोः पदपीठमान्य निजदेशनया ।
भविनो व्यबोधयदसौ सकलान् स्वगुरुक्रमोन्नतिकृते हि शुभाः ॥९॥ अपरां प्रपूर्य किल पौरुषिकाम्-उपदेशतः स्वयमपि व्यरमत् ।
भवभावभीरुहदयोऽन्यदिने गणभूदरस्तु स चिन्तितवान् ॥१६॥
000000000000000000000000000000000000000000000
Oooooooooooooooooooooooo0
Jain Education orational
For Private & Personal use only
ainelibrary.org