SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ८ चरित्रम. छात्र पूर्णिमायापुण्डरीकः शिवं गतः--) अथ चैत्रमासि शुभभासि तदोत्तमणिमाख्यदिवसें म्ववशाम् । (૨૮ળા જ स्वशिवश्रियं प्रथममाश्रितवान् गाभृत् स ततो मुनयो नययुः ॥१०५॥ सर्गः-८ गणनायके सुयतिवर्गयुतेऽप्यपवर्गमाश्रितवतीह सुराः। भरताधिपप्रभृतयश्च नृपा अभवन् सुदुःखिनहदो निखिलाः १०६॥ अनुलिप्य तं मुनितनुप्रचयं शुचिदुग्धनीरनिधित्तीरभुवि । परिलिप्य चन्दनभरैज्वलनादथ संस्कृति दिविषदो विदधुः ॥१०७॥ भय दिव्यगन्धजलवृष्टिभराद् विमलाचलं विमलयन्त्यमराः । विततं महोत्सवमुदनमुदः प्रथयांबभूवुरचलप्रतिभम् ॥१०८॥ (भातेन मन्दिरं कारितम्--) कृतपीठकं मरकतमेणिभिर्जलकान्तरत्नमयगर्भगृहम् । विविधेन्द्रनीलशिखर विलसन्नवहीर-रूपकलसेन युतम् ॥१०॥ शुचियनिर्मितसुदण्डमहाध्वजराजितं विविधतोरणकम् । द्विकयुक्तविंशतिसुदेवगृहैः परितो विशोभितमुरुमतिभम् ॥११०॥ कनकामवप्रवलयेन वृतं जिनमन्दिरं सुगुरु चारुरुचा । ___ रचयांचकार रचनाचतुरो भरताधिपो रुचिरवासनया ॥१११॥ (त्रिभिविशेषकम् ) इह मूलमन्दिरसुगर्भगृहे प्रथमाऽहंतो विमलमूर्तिमसो । १ प्र. विमलयनमरा. । २ प्र० लसन्नविहीर-। ४॥२८॥ ĐCĐ OoOooooOOOOOOOOOO05 Poooooooooooooxo00000000000000ober Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy