________________
८
चरित्रम. छात्र पूर्णिमायापुण्डरीकः शिवं गतः--) अथ चैत्रमासि शुभभासि तदोत्तमणिमाख्यदिवसें म्ववशाम् । (૨૮ળા જ
स्वशिवश्रियं प्रथममाश्रितवान् गाभृत् स ततो मुनयो नययुः ॥१०५॥ सर्गः-८ गणनायके सुयतिवर्गयुतेऽप्यपवर्गमाश्रितवतीह सुराः।
भरताधिपप्रभृतयश्च नृपा अभवन् सुदुःखिनहदो निखिलाः १०६॥ अनुलिप्य तं मुनितनुप्रचयं शुचिदुग्धनीरनिधित्तीरभुवि ।
परिलिप्य चन्दनभरैज्वलनादथ संस्कृति दिविषदो विदधुः ॥१०७॥ भय दिव्यगन्धजलवृष्टिभराद् विमलाचलं विमलयन्त्यमराः ।
विततं महोत्सवमुदनमुदः प्रथयांबभूवुरचलप्रतिभम् ॥१०८॥ (भातेन मन्दिरं कारितम्--) कृतपीठकं मरकतमेणिभिर्जलकान्तरत्नमयगर्भगृहम् ।
विविधेन्द्रनीलशिखर विलसन्नवहीर-रूपकलसेन युतम् ॥१०॥ शुचियनिर्मितसुदण्डमहाध्वजराजितं विविधतोरणकम् ।
द्विकयुक्तविंशतिसुदेवगृहैः परितो विशोभितमुरुमतिभम् ॥११०॥ कनकामवप्रवलयेन वृतं जिनमन्दिरं सुगुरु चारुरुचा ।
___ रचयांचकार रचनाचतुरो भरताधिपो रुचिरवासनया ॥१११॥ (त्रिभिविशेषकम् ) इह मूलमन्दिरसुगर्भगृहे प्रथमाऽहंतो विमलमूर्तिमसो । १ प्र. विमलयनमरा. । २ प्र० लसन्नविहीर-।
४॥२८॥
ĐCĐ OoOooooOOOOOOOOOO05
Poooooooooooooxo00000000000000ober
Jain Education International
For Private & Personal use only
www.jainelibrary.org