________________
॥२८॥
-20000000000000000000000000000000000000000000000000001
प्रभुपुण्डरीकगणभृत्पतिमा-सहितां न्यवीविशदिलाधिपतिः ॥११२॥ / पारमार अजितप्रभुप्रभतितीर्थकृतो जिननेमिना विरहितान् भरतः ।
१४ सर्ग:-८ समतिष्ठपद् वृषभदेवगिरा परितो जिनेन्द्रगृहकेषु तदा ॥११३॥ रवि-चन्द्र-भौम-बुध-वाक्पतयो भृगुपुत्र-राहु-शनि-केतुयुताः।
भरतेश्वरं प्रथमसंघपति न्यगद्न् पुरोविरचिताज्जलयः ॥११४॥ विजयख संघपतिषु प्रथमाऽखिलजैनमूर्तिपदपद्मतले।
रचयाऽस्मदीयरुचिरपतिमा नव सैर्व (?) जन्मफलमस्त्विति नः ॥११॥ इदमीयमाग्रहमवेक्ष्य नृपः प्रणिपत्य स प्रभुमपृच्छदिति।
क्रियते प्रभो! कथमिदं वचनं प्रभुरप्यवकू शृणु संघपते ! ॥११६॥ इह भस्मकग्रहमुखा उडुपा अपि धर्मकर्मविहितैकहृदः ।
बहुकालराशिपरिभोगकृतो न हि तुच्छजीविनि जने विदिताः ॥११७॥ सर्वदा पुनरमी उडुपा विदिता पुरातनजिनांहितले।
अभवन् स्वमूतिभिरतस्त्वमपि कुरु पूर्वरीतिमुचितोपचितम् ॥११८॥ (प्रभुवाक्यतः जिनमूर्तेरधः नवग्रहमूर्तिः--) प्रभुवाक्यतः स्थितिमिमां जगतो भरतोऽवगत्य स तदाग्रहतः।
घटयां चकार च नव प्रतिमाः सकलाहतां पदसरोजतले ॥११९॥ १ अत्र मषीयाताद न स्पष्ट गम्यते ।
18/R641
00000000000000000000000000000000000000000000000000000
Jain Education
national
For Private & Personal Use Only
IAlw.jainelibrary.org