SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ (कपर्दी-) अथ साधसागरमितायुरसावमरो द्वितीयसुरलोकभवः । ॥२८९॥ प्रथमप्रभु स तु कपर्यभिधः प्रणिपत्य हर्षभरतो न्यगदत् ॥१२०॥ भगवनहं सपदि सिद्धगिरि प्रति भक्तयात्रिकजनस्य सदा । __ अतिदुष्टदेवकृतविघ्नभरं निजजीवितावधि विहन्मि भृशम् ॥१२१॥ प्रभुरूचिवानथ कपद्यमर ! त्वदभिग्रहः सुकृतिनां सुखकृत् । चिरमेधितामिह पदे बहवो भवितार एव सुकपदिसुराः ॥१२२॥ अथ:खेचरा अपि सुवासनया जिनपं प्रणम्य दशलक्षमिताः । किल जैनपूजनमिहाऽनुदिनं प्रविध्म आग्रहमिमं जगृहः ॥१२३॥ 18 (जाहूनवी गिरिनामधेयकलितां नदीमुदमजयत्-) अथ जाह्नवी भरतराजकृतं प्रविलोक्य तीर्थभुवि जै गृहम् । गिरिनामधेयकलितां सुनदीमुदमनयन्निजविभावभरात् ॥१२४॥ (सिद्धगिरितः सर्वे उत्तीर्णाः- इति भावतः सुर-नरैः खचरैः परिपूरिते सकलधर्मविधौ । भरतेन देवपतिनाऽनुगतः प्रथमो जिनोऽप्युदतर गिरितः ॥१२॥ (चमचकारपुरम् -) क्षितिभृत्तले चमचकारपुरं निकषा स निष्करुचिराङ्गारुचिः। समवासरद् गणभृतो विरहोद्भवचक्रवर्तिगुरुदुःखभिदे ॥१२६॥ 8 अथ स प्रभुभैरतसंघपतिं निजगाद संसदि सदुःखसुखम् । सुतशोकसंकुलतयाऽऽकुलता कुलतापकृत् किमु धृता भरता? ॥१२७॥ 30000000000000000000000000000000000000000000000000 2000000000000000000000000oCOORDocxc Jain Education In tional For Private & Personal use only w olainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy