________________
(कपर्दी-) अथ साधसागरमितायुरसावमरो द्वितीयसुरलोकभवः । ॥२८९॥
प्रथमप्रभु स तु कपर्यभिधः प्रणिपत्य हर्षभरतो न्यगदत् ॥१२०॥ भगवनहं सपदि सिद्धगिरि प्रति भक्तयात्रिकजनस्य सदा ।
__ अतिदुष्टदेवकृतविघ्नभरं निजजीवितावधि विहन्मि भृशम् ॥१२१॥ प्रभुरूचिवानथ कपद्यमर ! त्वदभिग्रहः सुकृतिनां सुखकृत् ।
चिरमेधितामिह पदे बहवो भवितार एव सुकपदिसुराः ॥१२२॥ अथ:खेचरा अपि सुवासनया जिनपं प्रणम्य दशलक्षमिताः ।
किल जैनपूजनमिहाऽनुदिनं प्रविध्म आग्रहमिमं जगृहः ॥१२३॥ 18 (जाहूनवी गिरिनामधेयकलितां नदीमुदमजयत्-) अथ जाह्नवी भरतराजकृतं प्रविलोक्य तीर्थभुवि जै गृहम् ।
गिरिनामधेयकलितां सुनदीमुदमनयन्निजविभावभरात् ॥१२४॥ (सिद्धगिरितः सर्वे उत्तीर्णाः- इति भावतः सुर-नरैः खचरैः परिपूरिते सकलधर्मविधौ ।
भरतेन देवपतिनाऽनुगतः प्रथमो जिनोऽप्युदतर गिरितः ॥१२॥ (चमचकारपुरम् -) क्षितिभृत्तले चमचकारपुरं निकषा स निष्करुचिराङ्गारुचिः।
समवासरद् गणभृतो विरहोद्भवचक्रवर्तिगुरुदुःखभिदे ॥१२६॥ 8 अथ स प्रभुभैरतसंघपतिं निजगाद संसदि सदुःखसुखम् ।
सुतशोकसंकुलतयाऽऽकुलता कुलतापकृत् किमु धृता भरता? ॥१२७॥
30000000000000000000000000000000000000000000000000
2000000000000000000000000oCOORDocxc
Jain Education In
tional
For Private & Personal use only
w
olainelibrary.org