SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२९०॥ ४ १२ गणभृरस्य तनयस्य शिवाध्वनि जग्मुषः परमसौख्यजुषः । विरहाद् बिभर्षि हृदि दुःखमिदं किमु पुण्डरीकयतिनस्त्वमपि ॥१२८॥ विततोग्रपा पनि कुरम्बयुतं सुकरस्थितं विविधदुःखभरैः । अपहाय संभवममी अपुनर्भवमानयन्ति यतिनो हि यदा ॥ १२९ ॥ परमं महः परम एव महः परमं सुखं च तदहः परमम् । यतिनां तदा भवति भव्यजनैः किमु धर्तुमतिरुचिता कृतिभिः ॥ १३० ॥ अपहाय तनिजसुतस्य शुवं कुरु धर्मकर्म भव निर्मलहृत् । स्वजने निजं हृदयरङ्गमहो सुकृतेर्नवैः प्रकटयन्ति शुभाः ॥ १३१ ॥ इति चक्रभृत् प्रथमतीर्थपतेर्वचनं निशम्य शमसौम्यमनाः । Jain Education Iternational इह पश्चकोटिमितरस्य गृहाण्यथ पत्तने व्यरचयन्नृपतिः ॥१३२॥ ( माहना:-) धन-धान्यराशिनिभृतेषु भृशं सकलेषु सद्मसु स तेषु नृपः । शुचिमाहनान् परमधर्मरतान् समतिष्ठपत् परिहृतोद्यमतीन् ॥ १३३ ॥ इह पञ्चविंशतिसुलक्षजिनेश्वरमन्दिराणि भरता विपत्तिः । प्रतिधाम पौषधगृहं च पुरे स्थपतेः करादरचयद् मुदितः ॥१३४ रुचिरं स्वयं विरचितं नगरं भरतो विलोक्य भृशहर्षभृतः । अतनुमहोत्सवमसावतनोद् जिनमन्दिरेषु परिपूज्य जिनान् ।। १३५ ।। -१ परिहता आदी अमसियैस्तान् अथवा ' पहताढ्यमतीन्' इति सुषम् । For Private & Personal Use Only 90000000000 0800000 परिसर्ग: ८ ॥२९॥ jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy