________________
অবিক सर्गः-८
POOOOOOOOOOOOMom
w
(अहंदासनम्, आनन्दपुरम, आदिपुरम, वृहत्पुरम, चमचकारपुरम्--) इदमहदासनमथाऽऽदिपुरं सुवृहत्पुर चमचकारपुरम् । ॥२९॥
इति नामभिः क्षितितले सकले विदितं सुपत्तनमभूदमलम् ॥१३६॥ उक्तंचB शर्बुजयतलवीढे बावीसं जोयणाण विस्थरीयं । शश्रृंजयतलपीठे द्वाविंशतियोजनानां विस्तृतम् ।
नयरं रयणागारं भरहेसरथप्पीयं आसि ॥१३७॥ नगरं रत्नागारं भरतेश्वरस्थापितमासीत् ॥१३७॥ पणवीस लक्ख जिणहर-पोसहसालाण कोडि पंचेव। पञ्चविंशतिर्लक्षाणि जिनगृह-पौषधशालानां कोव्यः माहण-सावयकोडी पंच उ निवसन्ति तत्थ पुरे ॥१३८ ब्राह्मण-श्रावककोव्यः पञ्चतु विसतितत्र पुरे पश्चैव अरिहंतासण-आणंद-पुरं तह आदिपुरमेयं । अहंदासन-आनन्द-पुरं तथा आदिपुरमेतत् । चोंकारं गरुयर-नयरं एयस्स नामाई ॥१३९॥ चमचकारं गुरुतरनगरमेतस्य नामानि ॥१३९॥ (भरतः स्वपुरी समचरत-) पुरमत्र सत्रगृह-सारसरःप्रमुखैविभूष्य परितो भरतः।
समनुव्रजन प्रभुममुं स्वपुरी प्रति सोऽचलत् सकलसंघकृतः ॥१४०॥ गरयन् विवेकिनिवहं लघयन्नविवेकिनो भुवि स संघपतिः ।
अतिबृहयश्च सुकृतानि भृशं इसयन्नघानि सुधन व्ययतः॥१४॥ जिनधामभिश्च नगरीनिवहं सुहिरण्मयस्तिलकयंस्तु पथि ।
भरतेशचक्रभूदयोध्यपुरं निकषाऽपहाय कलुषानि ययौ ॥१४२॥ (भातः स्वपुरीमावशत्-) शकटानने स जिनपोऽपि बने समवाऽऽससार सुरसेव्यपदः।
। गुरुं कुर्वन् । २ लघून् कुर्वन् । ३ ह्रासं कुर्वन् । ४ प्र० जिनपो विपने ।
MORPROOrcoocc000000000000000000000000000000000
woooooRNOOOOOOOOOOOD
॥२९॥
Jain Education aterational
For Private & Personal Use Only
ainelibrary.org