SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २९॥ 100000000000000000000000000000000000000000000000000 प्रणिपत्य च प्रभुमिमं प्रमदाद भरतेश्वरोऽविशदयोध्यपुरम् ॥१४३॥ गजराजरूढ इह संघपतिहरिणाऽभ्रमुप्रियजुषा च युतः । प्रययौ महापथमुखं स यदा प्रमदास्तदाऽऽपुरिति सोत्सुकताम् ॥१४४॥ नं धयन्तं ललितं स्तनधयं विहाय वातायनजालकस्था । ववर्ष दुग्धं सुरसृष्टपुष्पवृष्ट्या समं काऽपि सुवासिनीह ॥१४५॥ | हाराधमुक्ताफलपूर्णमुष्टिर्गवाक्षमागत्य नृपं सखीभ्यः। संदर्शयन्ती विरलाङ्गुलीकाः संवर्धन काऽपि चकार तस्मै ॥१४॥ कयाऽपि सख्या जगदे विमुग्धा दूर किमायस्यसि वीक्षणाय । त्वदीयहारस्थितनायकान्तर्भूनायकं पश्यसि किं न सौख्यात् ॥१४७॥ हलात् काश्चन काश्च सर्वसंघागमालोकन पुण्यलोभात् । सौभाग्यतः संघपतेश्च काश्चिद् विभूषयामासुरितो गवाक्षान् ॥१४८॥ ४ आशीभिरुचैः स गुस्वजस्य सन्माङ्गलिक्यैवरवणिनीनाम् । जयारवैर्वन्दिजनस्य साध विवेश सौधं नृपचक्रवर्ती ॥१४९॥ नः समृडः संघाधिपत्वस्य महाभिषेकः । संवत्सराण्यष्ट सुपुष्टहर्षात् चक्रेश्वरस्य प्रथितः प्रचक्रे ॥१५०॥ 50000000000000000000000000000000000000000 अभ्रमुप्रियो-हस्ती । १९२० wlodjainelibrary.org Jain Education E ational For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy