________________
पुण्डरीक- 8 संघाधिपं श्रीभरतं समग्राः सुधाभुजस्ते वसुधामुजश्च ।
॥२९३॥
४
<
१२
स्नेहेन सुश्लाघ्य सुभूष्य हर्षाद् यथागतं पुण्यभृतोऽथ जग्मुः ॥ १५१ ॥ ( श्रादिजिमस्य परिवार : - ) युगादिदेवस्य भुवस्तलेऽस्मिन् यथाऽन्यतो बोधयतश्च भव्यान् ।
चतुर्युताऽशीतिसहस्रसंख्यास्तपोधना धर्मधना अभूवन् ॥ १५२ ॥
श्रीब्राह्मिका-सुन्दरिकादयस्तु लक्षत्रयेण प्रमिताः सुसाध्यः ।
श्राद्धास्त्रिलक्षाणि सहस्रपञ्चाशताऽधिकानि प्रबभूवुर ॥ १५३ ।।
सुश्राविकाणामिह पञ्च लक्षाश्चतुष्कपञ्चाशदथो सहस्राः ।
चतुःसहस्री सह सप्तशत्या पञ्चाशताऽस्ति श्रुतधारिणां च ॥ १५४ ॥
इहाऽवधिज्ञानियतीश्वराणां जाताः सहस्रा नव संयमा याः ( व्याः )
सुनिर्मलाः केवलिनो मुनीन्द्राः संजज्ञिरे विंशतयः सहस्राः ॥ १५५ ॥
एतन्मिता वैक्रियलब्धिमन्तः षड्भिः शतैस्तेभ्य इहाऽधिकत्वम् ।
Jain Educationmational
सहस्रका द्वादश षट्शतानि पञ्चाशदासीदिति वादिवृन्दम् ॥ १५६ ॥
एतन्मिता एव यतीश्वरास्ते ज्ञानं मनः पर्ययकं वहन्तः ।
द्वाविंशतिः संयमिनां सहस्राः विमानकान्यापुरनुत्तराणि ॥ १५७॥
श्रीपुण्डरीकप्रमुखा गणेशाश्चतुर्युताऽशीतिमिता बभूवुः ।
आयातोऽभूत् परिवार एष सुरासुरैर्वन्दितपादपद्मः ॥१५८ ॥
For Private & Personal Use Only
500000000
सर्गः -८
jainelibrary.org