SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ पिरी 18 (अष्टापदे आदिजिनः-) व्रतं पाल्येति सुपूर्वलक्षं स्वामी ततोऽष्टापदशैलशके। सम सहस्रर्दशभियतीनां सपादपस्योपगम प्रपेये ॥१५९॥ 8 भष्टापदं भरतो गतः- इतः स चक्री गिरिपालमुख्यैविज्ञापितो यावदिदं स्वरूपम् । समाययौ तावदिहाऽऽशु पाद-चारेण दुःखाजनक दिक्षुः ॥१६॥ 8 पर्यनामासनमाश्रितं तं तथास्थित वीक्ष्य स वीक्षणाभ्याम् । स चक्रवर्ती समशोक-हर्षवर्ती क्षणादेव तदा बभूव ॥११॥ निजावधिज्ञानत एव सर्वे सरेश्वराः स्वासनकम्पहेतुम् । जिनेन्द्रनिर्वाणदिनं विबुध्य समुत्सुकीभूय समं समीयुः ॥१६२॥ कालेऽवसपिण्यभिधे तृतीया-ऽरकस्य पक्षेषु ततः स्थितेषु । नवाऽधिकाऽशीतियुतेषु माघाऽसितत्रयोदश्यभिधे तिथौच ॥१३॥ अभीचिनक्षत्रगते शशाङ्के पर्यनामासनसन्निविष्टः । स्थित्वाऽऽदराद् बादरकाययोगे वाक्-चित्तयोगी निररोध सम्यक ॥१३॥ 8 सूक्ष्मेण योगेन शरीरकस्य निरुध्य तं बादरनामधेयम् । वाकू-चित्तयोगावपि सूक्ष्मरूपो निषेध्य सूक्ष्म क्रियमित्यऽवाप ॥१६५॥ ( शिवं प्राप्तः श्रीआदिदेवः-) आसाधयत् सूक्ष्मशरीरयोग छिन्नक्रियं ध्यानमिदं तुरीयम् । अदीर्घपश्चाक्षरवाकूप्रमाणमशिश्रियत् श्रीजिनराज आचः॥१६॥ 00000000000000000000000000000000000000000000000 00000000000000000000000000000000000000000000000 ॥२९॥ Jain Education national For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy