________________
पिरी
18 (अष्टापदे आदिजिनः-) व्रतं पाल्येति सुपूर्वलक्षं स्वामी ततोऽष्टापदशैलशके।
सम सहस्रर्दशभियतीनां सपादपस्योपगम प्रपेये ॥१५९॥ 8 भष्टापदं भरतो गतः- इतः स चक्री गिरिपालमुख्यैविज्ञापितो यावदिदं स्वरूपम् ।
समाययौ तावदिहाऽऽशु पाद-चारेण दुःखाजनक दिक्षुः ॥१६॥ 8 पर्यनामासनमाश्रितं तं तथास्थित वीक्ष्य स वीक्षणाभ्याम् ।
स चक्रवर्ती समशोक-हर्षवर्ती क्षणादेव तदा बभूव ॥११॥ निजावधिज्ञानत एव सर्वे सरेश्वराः स्वासनकम्पहेतुम् ।
जिनेन्द्रनिर्वाणदिनं विबुध्य समुत्सुकीभूय समं समीयुः ॥१६२॥ कालेऽवसपिण्यभिधे तृतीया-ऽरकस्य पक्षेषु ततः स्थितेषु ।
नवाऽधिकाऽशीतियुतेषु माघाऽसितत्रयोदश्यभिधे तिथौच ॥१३॥ अभीचिनक्षत्रगते शशाङ्के पर्यनामासनसन्निविष्टः ।
स्थित्वाऽऽदराद् बादरकाययोगे वाक्-चित्तयोगी निररोध सम्यक ॥१३॥ 8 सूक्ष्मेण योगेन शरीरकस्य निरुध्य तं बादरनामधेयम् ।
वाकू-चित्तयोगावपि सूक्ष्मरूपो निषेध्य सूक्ष्म क्रियमित्यऽवाप ॥१६५॥ ( शिवं प्राप्तः श्रीआदिदेवः-) आसाधयत् सूक्ष्मशरीरयोग छिन्नक्रियं ध्यानमिदं तुरीयम् ।
अदीर्घपश्चाक्षरवाकूप्रमाणमशिश्रियत् श्रीजिनराज आचः॥१६॥
00000000000000000000000000000000000000000000000
00000000000000000000000000000000000000000000000
॥२९॥
Jain Education
national
For Private & Personal Use Only
jainelibrary.org