Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 297
________________ অবিক सर्गः-८ POOOOOOOOOOOOMom w (अहंदासनम्, आनन्दपुरम, आदिपुरम, वृहत्पुरम, चमचकारपुरम्--) इदमहदासनमथाऽऽदिपुरं सुवृहत्पुर चमचकारपुरम् । ॥२९॥ इति नामभिः क्षितितले सकले विदितं सुपत्तनमभूदमलम् ॥१३६॥ उक्तंचB शर्बुजयतलवीढे बावीसं जोयणाण विस्थरीयं । शश्रृंजयतलपीठे द्वाविंशतियोजनानां विस्तृतम् । नयरं रयणागारं भरहेसरथप्पीयं आसि ॥१३७॥ नगरं रत्नागारं भरतेश्वरस्थापितमासीत् ॥१३७॥ पणवीस लक्ख जिणहर-पोसहसालाण कोडि पंचेव। पञ्चविंशतिर्लक्षाणि जिनगृह-पौषधशालानां कोव्यः माहण-सावयकोडी पंच उ निवसन्ति तत्थ पुरे ॥१३८ ब्राह्मण-श्रावककोव्यः पञ्चतु विसतितत्र पुरे पश्चैव अरिहंतासण-आणंद-पुरं तह आदिपुरमेयं । अहंदासन-आनन्द-पुरं तथा आदिपुरमेतत् । चोंकारं गरुयर-नयरं एयस्स नामाई ॥१३९॥ चमचकारं गुरुतरनगरमेतस्य नामानि ॥१३९॥ (भरतः स्वपुरी समचरत-) पुरमत्र सत्रगृह-सारसरःप्रमुखैविभूष्य परितो भरतः। समनुव्रजन प्रभुममुं स्वपुरी प्रति सोऽचलत् सकलसंघकृतः ॥१४०॥ गरयन् विवेकिनिवहं लघयन्नविवेकिनो भुवि स संघपतिः । अतिबृहयश्च सुकृतानि भृशं इसयन्नघानि सुधन व्ययतः॥१४॥ जिनधामभिश्च नगरीनिवहं सुहिरण्मयस्तिलकयंस्तु पथि । भरतेशचक्रभूदयोध्यपुरं निकषाऽपहाय कलुषानि ययौ ॥१४२॥ (भातः स्वपुरीमावशत्-) शकटानने स जिनपोऽपि बने समवाऽऽससार सुरसेव्यपदः। । गुरुं कुर्वन् । २ लघून् कुर्वन् । ३ ह्रासं कुर्वन् । ४ प्र० जिनपो विपने । MORPROOrcoocc000000000000000000000000000000000 woooooRNOOOOOOOOOOOD ॥२९॥ Jain Education aterational For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318